अंसत्र

Sanskrit

Alternative scripts

Etymology

From अंस (áṃsa, shoulder) +‎ त्र (tra, protecting).

Pronunciation

Noun

अंसत्र • (áṃsatra) stemn

  1. armour protecting the shoulders, pauldron
  2. a bow

Declension

Neuter a-stem declension of अंसत्र
singular dual plural
nominative अंसत्रम् (áṃsatram) अंसत्रे (áṃsatre) अंसत्राणि (áṃsatrāṇi)
अंसत्रा¹ (áṃsatrā¹)
accusative अंसत्रम् (áṃsatram) अंसत्रे (áṃsatre) अंसत्राणि (áṃsatrāṇi)
अंसत्रा¹ (áṃsatrā¹)
instrumental अंसत्रेण (áṃsatreṇa) अंसत्राभ्याम् (áṃsatrābhyām) अंसत्रैः (áṃsatraiḥ)
अंसत्रेभिः¹ (áṃsatrebhiḥ¹)
dative अंसत्राय (áṃsatrāya) अंसत्राभ्याम् (áṃsatrābhyām) अंसत्रेभ्यः (áṃsatrebhyaḥ)
ablative अंसत्रात् (áṃsatrāt) अंसत्राभ्याम् (áṃsatrābhyām) अंसत्रेभ्यः (áṃsatrebhyaḥ)
genitive अंसत्रस्य (áṃsatrasya) अंसत्रयोः (áṃsatrayoḥ) अंसत्राणाम् (áṃsatrāṇām)
locative अंसत्रे (áṃsatre) अंसत्रयोः (áṃsatrayoḥ) अंसत्रेषु (áṃsatreṣu)
vocative अंसत्र (áṃsatra) अंसत्रे (áṃsatre) अंसत्राणि (áṃsatrāṇi)
अंसत्रा¹ (áṃsatrā¹)
  • ¹Vedic

Derived terms

  • अंसत्रकोश (áṃsatrakośa, having a cask for its tunic)

References