अंसपृष्ठ

Sanskrit

Alternative scripts

Etymology

From अंस (áṃsa, shoulder) +‎ पृष्ठ (pṛṣṭhá, back of an animal).

Pronunciation

Noun

अंसपृष्ठ • (áṃsapṛṣṭha) stemn

  1. (anatomy) back of the shoulder

Declension

Neuter a-stem declension of अंसपृष्ठ
singular dual plural
nominative अंसपृष्ठम् (áṃsapṛṣṭham) अंसपृष्ठे (áṃsapṛṣṭhe) अंसपृष्ठानि (áṃsapṛṣṭhāni)
अंसपृष्ठा¹ (áṃsapṛṣṭhā¹)
accusative अंसपृष्ठम् (áṃsapṛṣṭham) अंसपृष्ठे (áṃsapṛṣṭhe) अंसपृष्ठानि (áṃsapṛṣṭhāni)
अंसपृष्ठा¹ (áṃsapṛṣṭhā¹)
instrumental अंसपृष्ठेन (áṃsapṛṣṭhena) अंसपृष्ठाभ्याम् (áṃsapṛṣṭhābhyām) अंसपृष्ठैः (áṃsapṛṣṭhaiḥ)
अंसपृष्ठेभिः¹ (áṃsapṛṣṭhebhiḥ¹)
dative अंसपृष्ठाय (áṃsapṛṣṭhāya) अंसपृष्ठाभ्याम् (áṃsapṛṣṭhābhyām) अंसपृष्ठेभ्यः (áṃsapṛṣṭhebhyaḥ)
ablative अंसपृष्ठात् (áṃsapṛṣṭhāt) अंसपृष्ठाभ्याम् (áṃsapṛṣṭhābhyām) अंसपृष्ठेभ्यः (áṃsapṛṣṭhebhyaḥ)
genitive अंसपृष्ठस्य (áṃsapṛṣṭhasya) अंसपृष्ठयोः (áṃsapṛṣṭhayoḥ) अंसपृष्ठानाम् (áṃsapṛṣṭhānām)
locative अंसपृष्ठे (áṃsapṛṣṭhe) अंसपृष्ठयोः (áṃsapṛṣṭhayoḥ) अंसपृष्ठेषु (áṃsapṛṣṭheṣu)
vocative अंसपृष्ठ (áṃsapṛṣṭha) अंसपृष्ठे (áṃsapṛṣṭhe) अंसपृष्ठानि (áṃsapṛṣṭhāni)
अंसपृष्ठा¹ (áṃsapṛṣṭhā¹)
  • ¹Vedic

References