अंसफलक

Sanskrit

Alternative scripts

Etymology

From अंस (áṃsa, shoulder) +‎ फलक (phalaka, any flat surface (of a part of the body)).

Pronunciation

Noun

अंसफलक • (aṃsaphalaká) stemn

  1. (anatomy) shoulder-blade

Declension

Neuter a-stem declension of अंसफलक
singular dual plural
nominative अंसफलकम् (aṃsaphalakám) अंसफलके (aṃsaphalaké) अंसफलकानि (aṃsaphalakā́ni)
अंसफलका¹ (aṃsaphalakā́¹)
accusative अंसफलकम् (aṃsaphalakám) अंसफलके (aṃsaphalaké) अंसफलकानि (aṃsaphalakā́ni)
अंसफलका¹ (aṃsaphalakā́¹)
instrumental अंसफलकेन (aṃsaphalakéna) अंसफलकाभ्याम् (aṃsaphalakā́bhyām) अंसफलकैः (aṃsaphalakaíḥ)
अंसफलकेभिः¹ (aṃsaphalakébhiḥ¹)
dative अंसफलकाय (aṃsaphalakā́ya) अंसफलकाभ्याम् (aṃsaphalakā́bhyām) अंसफलकेभ्यः (aṃsaphalakébhyaḥ)
ablative अंसफलकात् (aṃsaphalakā́t) अंसफलकाभ्याम् (aṃsaphalakā́bhyām) अंसफलकेभ्यः (aṃsaphalakébhyaḥ)
genitive अंसफलकस्य (aṃsaphalakásya) अंसफलकयोः (aṃsaphalakáyoḥ) अंसफलकानाम् (aṃsaphalakā́nām)
locative अंसफलके (aṃsaphalaké) अंसफलकयोः (aṃsaphalakáyoḥ) अंसफलकेषु (aṃsaphalakéṣu)
vocative अंसफलक (áṃsaphalaka) अंसफलके (áṃsaphalake) अंसफलकानि (áṃsaphalakāni)
अंसफलका¹ (áṃsaphalakā¹)
  • ¹Vedic

References