अंह्रि

See also: अहर्

Sanskrit

Alternative scripts

Etymology

From अंह् (aṃh, to go, to set out, to commence). Related to अङ्ग (aṅga, limb, body, part).

Pronunciation

Noun

अंह्रि • (aṃhri) stemm

  1. foot
  2. root of a tree

Declension

Masculine i-stem declension of अंह्रि
singular dual plural
nominative अंह्रिः (aṃhriḥ) अंह्री (aṃhrī) अंह्रयः (aṃhrayaḥ)
accusative अंह्रिम् (aṃhrim) अंह्री (aṃhrī) अंह्रीन् (aṃhrīn)
instrumental अंह्रिणा (aṃhriṇā) अंह्रिभ्याम् (aṃhribhyām) अंह्रिभिः (aṃhribhiḥ)
dative अंह्रये (aṃhraye) अंह्रिभ्याम् (aṃhribhyām) अंह्रिभ्यः (aṃhribhyaḥ)
ablative अंह्रेः (aṃhreḥ) अंह्रिभ्याम् (aṃhribhyām) अंह्रिभ्यः (aṃhribhyaḥ)
genitive अंह्रेः (aṃhreḥ) अंह्र्योः (aṃhryoḥ) अंह्रीणाम् (aṃhrīṇām)
locative अंह्रौ (aṃhrau) अंह्र्योः (aṃhryoḥ) अंह्रिषु (aṃhriṣu)
vocative अंह्रे (aṃhre) अंह्री (aṃhrī) अंह्रयः (aṃhrayaḥ)

Descendants

  • Gujarati: એડી (eḍī)
  • Hindi: एड़ (eṛ)
  • Urdu: ایڑ (eṛ)

References