अक्षम्य

Hindi

Etymology

Borrowed from Sanskrit अक्षम्य (akṣamya). By surface analysis, अ- (a-, un-) +‎ क्षम्य (kṣamya, forgivable).

Pronunciation

  • (Delhi) IPA(key): /ək.ʂəm.jᵊ/, [ɐk.ʃɐ̃m.jᵊ]

Adjective

अक्षम्य • (akṣamya) (indeclinable)

  1. unforgivable
    Antonym: क्षम्य (kṣamya)

References

Marathi

Etymology

Borrowed from Sanskrit अक्षम्य (akṣamya). By surface analysis, अ- (a-, un-) +‎ क्षम्य (kṣamya, forgivable).

Pronunciation

  • IPA(key): /ək.ʂəm.jə/

Adjective

अक्षम्य • (akṣamya) (indeclinable)

  1. unforgivable
    Antonym: क्षम्य (kṣamya)
    वृद्धांचा आदर न करणे अक्षम्य आहे.
    vruddhāñcā ādar na karṇe akṣamya āhe.
    The lack of respect for the elderly is unforgivable.

References

  • Berntsen, Maxine (1982–1983) “अक्षम्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Sanskrit

Alternative scripts

Etymology

अ- (a-, negative prefix) +‎ क्षम् (kṣam, to forgive, root) +‎ -य (-ya, -able)

Pronunciation

Adjective

अक्षम्य • (akṣamya) stem (New Sanskrit)

  1. unforgivable, unpardonable
    • 2005, अशोक कुमार डबराल [Ashok Kumar Dabral], धुक्षते हा धरित्री: धरित्रीयं महाकाव्यं[1], New Delhi: Panni Prakashan, →OCLC, page 90:
      वर्णा विवर्णतां याता वर्णाश्च वर्णनेऽक्षमाः । अक्षम्याः सन्ति ते वर्णा जाता ये वर्णसङ्कराः ॥
      varṇā vivarṇatāṃ yātā varṇāśca varṇaneʼkṣamāḥ. akṣamyāḥ santi te varṇā jātā ye varṇasaṅkarāḥ.
      The varnas [that] have gone into a low condition of life, [those] varnas are unfit for describing. Unpardonable are those varnas which have intermixed with other varnas.

Declension

Masculine a-stem declension of अक्षम्य
singular dual plural
nominative अक्षम्यः (akṣamyaḥ) अक्षम्यौ (akṣamyau) अक्षम्याः (akṣamyāḥ)
accusative अक्षम्यम् (akṣamyam) अक्षम्यौ (akṣamyau) अक्षम्यान् (akṣamyān)
instrumental अक्षम्येण (akṣamyeṇa) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्यैः (akṣamyaiḥ)
dative अक्षम्याय (akṣamyāya) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्येभ्यः (akṣamyebhyaḥ)
ablative अक्षम्यात् (akṣamyāt) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्येभ्यः (akṣamyebhyaḥ)
genitive अक्षम्यस्य (akṣamyasya) अक्षम्ययोः (akṣamyayoḥ) अक्षम्याणाम् (akṣamyāṇām)
locative अक्षम्ये (akṣamye) अक्षम्ययोः (akṣamyayoḥ) अक्षम्येषु (akṣamyeṣu)
vocative अक्षम्य (akṣamya) अक्षम्यौ (akṣamyau) अक्षम्याः (akṣamyāḥ)
Feminine ā-stem declension of अक्षम्या
singular dual plural
nominative अक्षम्या (akṣamyā) अक्षम्ये (akṣamye) अक्षम्याः (akṣamyāḥ)
accusative अक्षम्याम् (akṣamyām) अक्षम्ये (akṣamye) अक्षम्याः (akṣamyāḥ)
instrumental अक्षम्यया (akṣamyayā) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्याभिः (akṣamyābhiḥ)
dative अक्षम्यायै (akṣamyāyai) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्याभ्यः (akṣamyābhyaḥ)
ablative अक्षम्यायाः (akṣamyāyāḥ) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्याभ्यः (akṣamyābhyaḥ)
genitive अक्षम्यायाः (akṣamyāyāḥ) अक्षम्ययोः (akṣamyayoḥ) अक्षम्याणाम् (akṣamyāṇām)
locative अक्षम्यायाम् (akṣamyāyām) अक्षम्ययोः (akṣamyayoḥ) अक्षम्यासु (akṣamyāsu)
vocative अक्षम्ये (akṣamye) अक्षम्ये (akṣamye) अक्षम्याः (akṣamyāḥ)
Neuter a-stem declension of अक्षम्य
singular dual plural
nominative अक्षम्यम् (akṣamyam) अक्षम्ये (akṣamye) अक्षम्याणि (akṣamyāṇi)
accusative अक्षम्यम् (akṣamyam) अक्षम्ये (akṣamye) अक्षम्याणि (akṣamyāṇi)
instrumental अक्षम्येण (akṣamyeṇa) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्यैः (akṣamyaiḥ)
dative अक्षम्याय (akṣamyāya) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्येभ्यः (akṣamyebhyaḥ)
ablative अक्षम्यात् (akṣamyāt) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्येभ्यः (akṣamyebhyaḥ)
genitive अक्षम्यस्य (akṣamyasya) अक्षम्ययोः (akṣamyayoḥ) अक्षम्याणाम् (akṣamyāṇām)
locative अक्षम्ये (akṣamye) अक्षम्ययोः (akṣamyayoḥ) अक्षम्येषु (akṣamyeṣu)
vocative अक्षम्य (akṣamya) अक्षम्ये (akṣamye) अक्षम्याणि (akṣamyāṇi)

Descendants

  • Hindi: अक्षम्य (akṣamya)
  • Kannada: ಅಕ್ಷಮ್ಯ (akṣamya)
  • Marathi: अक्षम्य (akṣamya)