अक्षुण्णता

Hindi

Etymology

Learned borrowing from Sanskrit अक्षुण्णता (akṣuṇṇatā), analysable as अक्षुण्ण (akṣuṇṇ) +‎ -ता (-tā).

Pronunciation

  • (Delhi) IPA(key): /ək.ʂʊɳ.ɳə.t̪ɑː/, [ɐk.ʃʊ̃ɳ.ɳɐ.t̪äː]

Noun

अक्षुण्णता • (akṣuṇṇatāf

  1. (formal) the state of being unbroken; continuity

Declension

Declension of अक्षुण्णता (fem ā-stem)
singular plural
direct अक्षुण्णता
akṣuṇṇatā
अक्षुण्णताएँ
akṣuṇṇatāẽ
oblique अक्षुण्णता
akṣuṇṇatā
अक्षुण्णताओं
akṣuṇṇatāõ
vocative अक्षुण्णता
akṣuṇṇatā
अक्षुण्णताओ
akṣuṇṇatāo

Sanskrit

Alternative scripts

Etymology

From अ- (a-, negative) +‎ क्षुण्ण (kṣuṇṇa, crushed, shattered, broken; defeated, overcome; practised, followed) +‎ -ता (-tā, -ness).

Pronunciation

Noun

अक्षुण्णता • (akṣuṇṇatā) stemf

  1. the state of being unbroken or continuous; continuity
  2. lack of experience; inexperience

Declension

Feminine ā-stem declension of अक्षुण्णता
singular dual plural
nominative अक्षुण्णता (akṣuṇṇatā) अक्षुण्णते (akṣuṇṇate) अक्षुण्णताः (akṣuṇṇatāḥ)
accusative अक्षुण्णताम् (akṣuṇṇatām) अक्षुण्णते (akṣuṇṇate) अक्षुण्णताः (akṣuṇṇatāḥ)
instrumental अक्षुण्णतया (akṣuṇṇatayā)
अक्षुण्णता¹ (akṣuṇṇatā¹)
अक्षुण्णताभ्याम् (akṣuṇṇatābhyām) अक्षुण्णताभिः (akṣuṇṇatābhiḥ)
dative अक्षुण्णतायै (akṣuṇṇatāyai) अक्षुण्णताभ्याम् (akṣuṇṇatābhyām) अक्षुण्णताभ्यः (akṣuṇṇatābhyaḥ)
ablative अक्षुण्णतायाः (akṣuṇṇatāyāḥ)
अक्षुण्णतायै² (akṣuṇṇatāyai²)
अक्षुण्णताभ्याम् (akṣuṇṇatābhyām) अक्षुण्णताभ्यः (akṣuṇṇatābhyaḥ)
genitive अक्षुण्णतायाः (akṣuṇṇatāyāḥ)
अक्षुण्णतायै² (akṣuṇṇatāyai²)
अक्षुण्णतयोः (akṣuṇṇatayoḥ) अक्षुण्णतानाम् (akṣuṇṇatānām)
locative अक्षुण्णतायाम् (akṣuṇṇatāyām) अक्षुण्णतयोः (akṣuṇṇatayoḥ) अक्षुण्णतासु (akṣuṇṇatāsu)
vocative अक्षुण्णते (akṣuṇṇate) अक्षुण्णते (akṣuṇṇate) अक्षुण्णताः (akṣuṇṇatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Further reading