अघ्न्या

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *agʰnyáH (milch cow, literally not to be killed), from Proto-Indo-European *n̥-gʷʰn̥-yéh₂ (literally not to be killed), from *gʷʰen- (to kill). Cognate with Avestan 𐬀𐬔𐬆𐬥𐬌𐬌𐬁 (agəniiā, milch cow).

Pronunciation

  • (Vedic) IPA(key): /ɐɡʱ.n̪jɑ́ː/, [ɐɡʱ.j̃jɑ́ː], /ɐ́ɡʱ.n̪jɑː/, [ɐ́ɡʱ.j̃jɑː]
  • (Classical Sanskrit) IPA(key): /ɐɡʱ.n̪jɑː/

Noun

अघ्न्या • (aghnyā́ or ághnyā) stemf (masculine अघ्न्य)

  1. a cow
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.83.8:
      म॒हान्तं॒ कोश॒म् उद् अ॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।
      घृ॒तेन॒ द्यावा॑पृथि॒वी व्य् उ॑न्धि सुप्रपा॒णं भ॑वत्व् अ॒घ्न्याभ्यः॑
      mahā́ntaṃ kóśam úd acā ní ṣiñca syándantāṃ kulyā́ víṣitāḥ purástāt.
      ghṛténa dyā́vāpṛthivī́ vy ùndhi suprapāṇáṃ bhavatv aghnyā́bhyaḥ.
      Lift up the mighty vessel, pour down water, and let the liberated streams rush forward.
      Saturate both the earth and heaven with clarified butter, and for the cows let there be drink abundant.

Declension

Feminine ā-stem declension of अघ्न्या
singular dual plural
nominative अघ्न्या (aghnyā́) अघ्न्ये (aghnyé) अघ्न्याः (aghnyā́ḥ)
accusative अघ्न्याम् (aghnyā́m) अघ्न्ये (aghnyé) अघ्न्याः (aghnyā́ḥ)
instrumental अघ्न्यया (aghnyáyā)
अघ्न्या¹ (aghnyā́¹)
अघ्न्याभ्याम् (aghnyā́bhyām) अघ्न्याभिः (aghnyā́bhiḥ)
dative अघ्न्यायै (aghnyā́yai) अघ्न्याभ्याम् (aghnyā́bhyām) अघ्न्याभ्यः (aghnyā́bhyaḥ)
ablative अघ्न्यायाः (aghnyā́yāḥ)
अघ्न्यायै² (aghnyā́yai²)
अघ्न्याभ्याम् (aghnyā́bhyām) अघ्न्याभ्यः (aghnyā́bhyaḥ)
genitive अघ्न्यायाः (aghnyā́yāḥ)
अघ्न्यायै² (aghnyā́yai²)
अघ्न्ययोः (aghnyáyoḥ) अघ्न्यानाम् (aghnyā́nām)
locative अघ्न्यायाम् (aghnyā́yām) अघ्न्ययोः (aghnyáyoḥ) अघ्न्यासु (aghnyā́su)
vocative अघ्न्ये (ághnye) अघ्न्ये (ághnye) अघ्न्याः (ághnyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of अघ्न्या
singular dual plural
nominative अघ्न्या (ághnyā) अघ्न्ये (ághnye) अघ्न्याः (ághnyāḥ)
accusative अघ्न्याम् (ághnyām) अघ्न्ये (ághnye) अघ्न्याः (ághnyāḥ)
instrumental अघ्न्यया (ághnyayā)
अघ्न्या¹ (ághnyā¹)
अघ्न्याभ्याम् (ághnyābhyām) अघ्न्याभिः (ághnyābhiḥ)
dative अघ्न्यायै (ághnyāyai) अघ्न्याभ्याम् (ághnyābhyām) अघ्न्याभ्यः (ághnyābhyaḥ)
ablative अघ्न्यायाः (ághnyāyāḥ)
अघ्न्यायै² (ághnyāyai²)
अघ्न्याभ्याम् (ághnyābhyām) अघ्न्याभ्यः (ághnyābhyaḥ)
genitive अघ्न्यायाः (ághnyāyāḥ)
अघ्न्यायै² (ághnyāyai²)
अघ्न्ययोः (ághnyayoḥ) अघ्न्यानाम् (ághnyānām)
locative अघ्न्यायाम् (ághnyāyām) अघ्न्ययोः (ághnyayoḥ) अघ्न्यासु (ághnyāsu)
vocative अघ्न्ये (ághnye) अघ्न्ये (ághnye) अघ्न्याः (ághnyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References

  • Monier Williams (1899) “अघ्न्या”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 7, column 1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 46-47