अङ्गण

Sanskrit

Pronunciation

Noun

अङ्गण • (aṅgaṇa) stemn (root अङ्ग्)

  1. alternative form of अङ्गन (aṅgana)

Declension

Neuter a-stem declension of अङ्गण
singular dual plural
nominative अङ्गणम् (aṅgaṇam) अङ्गणे (aṅgaṇe) अङ्गणानि (aṅgaṇāni)
अङ्गणा¹ (aṅgaṇā¹)
accusative अङ्गणम् (aṅgaṇam) अङ्गणे (aṅgaṇe) अङ्गणानि (aṅgaṇāni)
अङ्गणा¹ (aṅgaṇā¹)
instrumental अङ्गणेन (aṅgaṇena) अङ्गणाभ्याम् (aṅgaṇābhyām) अङ्गणैः (aṅgaṇaiḥ)
अङ्गणेभिः¹ (aṅgaṇebhiḥ¹)
dative अङ्गणाय (aṅgaṇāya) अङ्गणाभ्याम् (aṅgaṇābhyām) अङ्गणेभ्यः (aṅgaṇebhyaḥ)
ablative अङ्गणात् (aṅgaṇāt) अङ्गणाभ्याम् (aṅgaṇābhyām) अङ्गणेभ्यः (aṅgaṇebhyaḥ)
genitive अङ्गणस्य (aṅgaṇasya) अङ्गणयोः (aṅgaṇayoḥ) अङ्गणानाम् (aṅgaṇānām)
locative अङ्गणे (aṅgaṇe) अङ्गणयोः (aṅgaṇayoḥ) अङ्गणेषु (aṅgaṇeṣu)
vocative अङ्गण (aṅgaṇa) अङ्गणे (aṅgaṇe) अङ्गणानि (aṅgaṇāni)
अङ्गणा¹ (aṅgaṇā¹)
  • ¹Vedic