अङ्गमर्दन

Sanskrit

Alternative scripts

Etymology

From अङ्ग (aṅga, body) +‎ मर्दन (mardana, rubbing, crushing, anointing), literally crushing or anointing the body.

Pronunciation

Noun

अङ्गमर्दन • (aṅgamardana) stemn

  1. (neologism) massage

Declension

Neuter a-stem declension of अङ्गमर्दन
singular dual plural
nominative अङ्गमर्दनम् (aṅgamardanam) अङ्गमर्दने (aṅgamardane) अङ्गमर्दनानि (aṅgamardanāni)
अङ्गमर्दना¹ (aṅgamardanā¹)
accusative अङ्गमर्दनम् (aṅgamardanam) अङ्गमर्दने (aṅgamardane) अङ्गमर्दनानि (aṅgamardanāni)
अङ्गमर्दना¹ (aṅgamardanā¹)
instrumental अङ्गमर्दनेन (aṅgamardanena) अङ्गमर्दनाभ्याम् (aṅgamardanābhyām) अङ्गमर्दनैः (aṅgamardanaiḥ)
अङ्गमर्दनेभिः¹ (aṅgamardanebhiḥ¹)
dative अङ्गमर्दनाय (aṅgamardanāya) अङ्गमर्दनाभ्याम् (aṅgamardanābhyām) अङ्गमर्दनेभ्यः (aṅgamardanebhyaḥ)
ablative अङ्गमर्दनात् (aṅgamardanāt) अङ्गमर्दनाभ्याम् (aṅgamardanābhyām) अङ्गमर्दनेभ्यः (aṅgamardanebhyaḥ)
genitive अङ्गमर्दनस्य (aṅgamardanasya) अङ्गमर्दनयोः (aṅgamardanayoḥ) अङ्गमर्दनानाम् (aṅgamardanānām)
locative अङ्गमर्दने (aṅgamardane) अङ्गमर्दनयोः (aṅgamardanayoḥ) अङ्गमर्दनेषु (aṅgamardaneṣu)
vocative अङ्गमर्दन (aṅgamardana) अङ्गमर्दने (aṅgamardane) अङ्गमर्दनानि (aṅgamardanāni)
अङ्गमर्दना¹ (aṅgamardanā¹)
  • ¹Vedic

Declension

  • Hindi: अंगमर्दन (aṅgmardan) (learned)