अचिर

Sanskrit

Alternative scripts

Pronunciation

Adverb

अचिर • (acira)

  1. fast, quickly

Adjective

अचिर • (acira) stem

  1. quick, not of long duration

Declension

Masculine a-stem declension of अचिर
singular dual plural
nominative अचिरः (aciraḥ) अचिरौ (acirau)
अचिरा¹ (acirā¹)
अचिराः (acirāḥ)
अचिरासः¹ (acirāsaḥ¹)
accusative अचिरम् (aciram) अचिरौ (acirau)
अचिरा¹ (acirā¹)
अचिरान् (acirān)
instrumental अचिरेण (acireṇa) अचिराभ्याम् (acirābhyām) अचिरैः (aciraiḥ)
अचिरेभिः¹ (acirebhiḥ¹)
dative अचिराय (acirāya) अचिराभ्याम् (acirābhyām) अचिरेभ्यः (acirebhyaḥ)
ablative अचिरात् (acirāt) अचिराभ्याम् (acirābhyām) अचिरेभ्यः (acirebhyaḥ)
genitive अचिरस्य (acirasya) अचिरयोः (acirayoḥ) अचिराणाम् (acirāṇām)
locative अचिरे (acire) अचिरयोः (acirayoḥ) अचिरेषु (acireṣu)
vocative अचिर (acira) अचिरौ (acirau)
अचिरा¹ (acirā¹)
अचिराः (acirāḥ)
अचिरासः¹ (acirāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अचिरा
singular dual plural
nominative अचिरा (acirā) अचिरे (acire) अचिराः (acirāḥ)
accusative अचिराम् (acirām) अचिरे (acire) अचिराः (acirāḥ)
instrumental अचिरया (acirayā)
अचिरा¹ (acirā¹)
अचिराभ्याम् (acirābhyām) अचिराभिः (acirābhiḥ)
dative अचिरायै (acirāyai) अचिराभ्याम् (acirābhyām) अचिराभ्यः (acirābhyaḥ)
ablative अचिरायाः (acirāyāḥ)
अचिरायै² (acirāyai²)
अचिराभ्याम् (acirābhyām) अचिराभ्यः (acirābhyaḥ)
genitive अचिरायाः (acirāyāḥ)
अचिरायै² (acirāyai²)
अचिरयोः (acirayoḥ) अचिराणाम् (acirāṇām)
locative अचिरायाम् (acirāyām) अचिरयोः (acirayoḥ) अचिरासु (acirāsu)
vocative अचिरे (acire) अचिरे (acire) अचिराः (acirāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अचिर
singular dual plural
nominative अचिरम् (aciram) अचिरे (acire) अचिराणि (acirāṇi)
अचिरा¹ (acirā¹)
accusative अचिरम् (aciram) अचिरे (acire) अचिराणि (acirāṇi)
अचिरा¹ (acirā¹)
instrumental अचिरेण (acireṇa) अचिराभ्याम् (acirābhyām) अचिरैः (aciraiḥ)
अचिरेभिः¹ (acirebhiḥ¹)
dative अचिराय (acirāya) अचिराभ्याम् (acirābhyām) अचिरेभ्यः (acirebhyaḥ)
ablative अचिरात् (acirāt) अचिराभ्याम् (acirābhyām) अचिरेभ्यः (acirebhyaḥ)
genitive अचिरस्य (acirasya) अचिरयोः (acirayoḥ) अचिराणाम् (acirāṇām)
locative अचिरे (acire) अचिरयोः (acirayoḥ) अचिरेषु (acireṣu)
vocative अचिर (acira) अचिरे (acire) अचिराणि (acirāṇi)
अचिरा¹ (acirā¹)
  • ¹Vedic

References

Monier Williams (1899) “अचिर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 9.