अजनिष्ट

Sanskrit

Alternative forms

Pronunciation

Verb

अजनिष्ट • (ájaniṣṭa) third-singular indicative (type A, aorist, root जन्)

  1. middle aorist of जन् (jan, to be born)

Conjugation

Aorist: -, अजनिष्ट (ájaniṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third - - - अजनिष्ट
ájaniṣṭa
अजनिषाताम्
ájaniṣātām
अजनिषत
ájaniṣata
Second - - - अजनिष्ठाः
ájaniṣṭhāḥ
अजनिषाथाम्
ájaniṣāthām
अजनिढ्वम्
ájaniḍhvam
First - - - अजनिषि
ájaniṣi
अजनिष्वहि
ájaniṣvahi
अजनिष्महि
ájaniṣmahi
Injunctive
Third - - - जनिष्ट
jániṣṭa
जनिषाताम्
jániṣātām
जनिषत
jániṣata
Second - - - जनिष्ठाः
jániṣṭhāḥ
जनिषाथाम्
jániṣāthām
जनिढ्वम्
jániḍhvam
First - - - जनिषि
jániṣi
जनिष्वहि
jániṣvahi
जनिष्महि
jániṣmahi
Subjunctive
Third - - - जनिषते / जनिषातै
jániṣate / jániṣātai
जनिषैते
jániṣaite
जनिषन्त
jániṣanta
Second - - - जनिषसे / जनिषासै
jániṣase / jániṣāsai
जनिषैथे
jániṣaithe
जनिषध्वे / जनिषाध्वै
jániṣadhve / jániṣādhvai
First - - - जनिषै
jániṣai
जनिषावहे
jániṣāvahe
जनिषामहे / जनिषामहै
jániṣāmahe / jániṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.

Further reading

  • Narten, Johanna (1964) Die sigmatischen Aoriste im Veda (in German), Wiesbaden: Otto Harrassowitz, pages 117-8