अजाति

See also: अजति

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

अजाति • (ajāti) stemf

  1. sham merchandise (Yājñ.)

Declension

Feminine i-stem declension of अजाति
singular dual plural
nominative अजातिः (ajātiḥ) अजाती (ajātī) अजातयः (ajātayaḥ)
accusative अजातिम् (ajātim) अजाती (ajātī) अजातीः (ajātīḥ)
instrumental अजात्या (ajātyā) अजातिभ्याम् (ajātibhyām) अजातिभिः (ajātibhiḥ)
dative अजात्यै / अजातये (ajātyai / ajātaye) अजातिभ्याम् (ajātibhyām) अजातिभ्यः (ajātibhyaḥ)
ablative अजात्याः / अजातेः (ajātyāḥ / ajāteḥ) अजातिभ्याम् (ajātibhyām) अजातिभ्यः (ajātibhyaḥ)
genitive अजात्याः / अजातेः (ajātyāḥ / ajāteḥ) अजात्योः (ajātyoḥ) अजातीनाम् (ajātīnām)
locative अजात्याम् / अजातौ (ajātyām / ajātau) अजात्योः (ajātyoḥ) अजातिषु (ajātiṣu)
vocative अजाते (ajāte) अजाती (ajātī) अजातयः (ajātayaḥ)

References