अजीजनत्

Sanskrit

Etymology

From जन् (jan, to beget).

Pronunciation

Verb

अजीजनत् • (ájījanat) third-singular indicative (aorist, root जन्)

  1. aorist third-person singular of जन् (jan); it became, originated, was born

Conjugation

Aorist: अजीजनत् (ájījanat), अजीजनत (ájījanata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीजनत्
ájījanat
अजीजनताम्
ájījanatām
अजीजनन्
ájījanan
अजीजनत
ájījanata
अजीजनेताम्
ájījanetām
अजीजनन्त
ájījananta
Second अजीजनः
ájījanaḥ
अजीजनतम्
ájījanatam
अजीजनत
ájījanata
अजीजनथाः
ájījanathāḥ
अजीजनेथाम्
ájījanethām
अजीजनध्वम्
ájījanadhvam
First अजीजनम्
ájījanam
अजीजनाव
ájījanāva
अजीजनाम
ájījanāma
अजीजने
ájījane
अजीजनावहि
ájījanāvahi
अजीजनामहि
ájījanāmahi
Injunctive
Third जीजनत्
jījanat
जीजनताम्
jījanatām
जीजनन्
jījanan
जीजनत
jījanata
जीजनेताम्
jījanetām
जीजनन्त
jījananta
Second जीजनः
jījanaḥ
जीजनतम्
jījanatam
जीजनत
jījanata
जीजनथाः
jījanathāḥ
जीजनेथाम्
jījanethām
जीजनध्वम्
jījanadhvam
First जीजनम्
jījanam
जीजनाव
jījanāva
जीजनाम
jījanāma
जीजने
jījane
जीजनावहि
jījanāvahi
जीजनामहि
jījanāmahi
Subjunctive
Third जीजनात् / जीजनाति
jījanāt / jījanāti
जीजनातः
jījanātaḥ
जीजनान्
jījanān
जीजनाते / जीजनातै
jījanāte / jījanātai
जीजनैते
jījanaite
जीजनन्त
jījananta
Second जीजनाः / जीजनासि
jījanāḥ / jījanāsi
जीजनाथः
jījanāthaḥ
जीजनाथ
jījanātha
जीजनासे / जीजनासै
jījanāse / jījanāsai
जीजनैथे
jījanaithe
जीजनाध्वे / जीजनाध्वै
jījanādhve / jījanādhvai
First जीजनानि
jījanāni
जीजनाव
jījanāva
जीजनाम
jījanāma
जीजनै
jījanai
जीजनावहै
jījanāvahai
जीजनामहे / जीजनामहै
jījanāmahe / jījanāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.