अञ्जस्

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Aryan *Hánȷ́as, from Proto-Indo-Iranian *Hánǰas, from Proto-Indo-European *h₃éngʷos (fat, grease), from *h₃engʷ- (to smear, anoint). Cognate with Latin unguen, dialectal German Anke.

Noun

अञ्जस् • (áñjas) stemn

  1. ointment
    Synonym: लेप (lepa)
Declension
Neuter as-stem declension of अञ्जस्
singular dual plural
nominative अञ्जः (áñjaḥ) अञ्जसी (áñjasī) अञ्जांसि (áñjāṃsi)
accusative अञ्जः (áñjaḥ) अञ्जसी (áñjasī) अञ्जांसि (áñjāṃsi)
instrumental अञ्जसा (áñjasā) अञ्जोभ्याम् (áñjobhyām) अञ्जोभिः (áñjobhiḥ)
dative अञ्जसे (áñjase) अञ्जोभ्याम् (áñjobhyām) अञ्जोभ्यः (áñjobhyaḥ)
ablative अञ्जसः (áñjasaḥ) अञ्जोभ्याम् (áñjobhyām) अञ्जोभ्यः (áñjobhyaḥ)
genitive अञ्जसः (áñjasaḥ) अञ्जसोः (áñjasoḥ) अञ्जसाम् (áñjasām)
locative अञ्जसि (áñjasi) अञ्जसोः (áñjasoḥ) अञ्जःसु (áñjaḥsu)
vocative अञ्जः (áñjaḥ) अञ्जसी (áñjasī) अञ्जांसि (áñjāṃsi)
Descendants
  • Assamese: আঞ্জা (añza)

Etymology 2

Perhaps the same as Etymology 1, with semantic shift "greasy ointment" > "quickness (due to lowered friction)".[1] For a semantic parallel, compare English greased lightning.

Noun

अञ्जस् • (áñjas) stemn

  1. speed
  2. velocity
Declension
Neuter as-stem declension of अञ्जस्
singular dual plural
nominative अञ्जः (áñjaḥ) अञ्जसी (áñjasī) अञ्जांसि (áñjāṃsi)
accusative अञ्जः (áñjaḥ) अञ्जसी (áñjasī) अञ्जांसि (áñjāṃsi)
instrumental अञ्जसा (áñjasā) अञ्जोभ्याम् (áñjobhyām) अञ्जोभिः (áñjobhiḥ)
dative अञ्जसे (áñjase) अञ्जोभ्याम् (áñjobhyām) अञ्जोभ्यः (áñjobhyaḥ)
ablative अञ्जसः (áñjasaḥ) अञ्जोभ्याम् (áñjobhyām) अञ्जोभ्यः (áñjobhyaḥ)
genitive अञ्जसः (áñjasaḥ) अञ्जसोः (áñjasoḥ) अञ्जसाम् (áñjasām)
locative अञ्जसि (áñjasi) अञ्जसोः (áñjasoḥ) अञ्जःसु (áñjaḥsu)
vocative अञ्जः (áñjaḥ) अञ्जसी (áñjasī) अञ्जांसि (áñjāṃsi)

References

  1. ^ Derksen, Rick (2015) “anksti”, in Etymological Dictionary of the Baltic Inherited Lexicon (Leiden Indo-European Etymological Dictionary Series; 13), Leiden, Boston: Brill, →ISBN, page 56