अटन

Sanskrit

Alternative scripts

Etymology

From the root अट् (aṭ, to roam about).

Pronunciation

Noun

अटन • (aṭana) stemn

  1. the act or habit of wandering about

Declension

Neuter a-stem declension of अटन
singular dual plural
nominative अटनम् (aṭanam) अटने (aṭane) अटनानि (aṭanāni)
accusative अटनम् (aṭanam) अटने (aṭane) अटनानि (aṭanāni)
instrumental अटनेन (aṭanena) अटनाभ्याम् (aṭanābhyām) अटनैः (aṭanaiḥ)
dative अटनाय (aṭanāya) अटनाभ्याम् (aṭanābhyām) अटनेभ्यः (aṭanebhyaḥ)
ablative अटनात् (aṭanāt) अटनाभ्याम् (aṭanābhyām) अटनेभ्यः (aṭanebhyaḥ)
genitive अटनस्य (aṭanasya) अटनयोः (aṭanayoḥ) अटनानाम् (aṭanānām)
locative अटने (aṭane) अटनयोः (aṭanayoḥ) अटनेषु (aṭaneṣu)
vocative अटन (aṭana) अटने (aṭane) अटनानि (aṭanāni)

Adjective

अटन • (aṭana) stem

  1. roaming about

Declension

Masculine a-stem declension of अटन
singular dual plural
nominative अटनः (aṭanaḥ) अटनौ (aṭanau) अटनाः (aṭanāḥ)
accusative अटनम् (aṭanam) अटनौ (aṭanau) अटनान् (aṭanān)
instrumental अटनेन (aṭanena) अटनाभ्याम् (aṭanābhyām) अटनैः (aṭanaiḥ)
dative अटनाय (aṭanāya) अटनाभ्याम् (aṭanābhyām) अटनेभ्यः (aṭanebhyaḥ)
ablative अटनात् (aṭanāt) अटनाभ्याम् (aṭanābhyām) अटनेभ्यः (aṭanebhyaḥ)
genitive अटनस्य (aṭanasya) अटनयोः (aṭanayoḥ) अटनानाम् (aṭanānām)
locative अटने (aṭane) अटनयोः (aṭanayoḥ) अटनेषु (aṭaneṣu)
vocative अटन (aṭana) अटनौ (aṭanau) अटनाः (aṭanāḥ)
Feminine ā-stem declension of अटन
singular dual plural
nominative अटना (aṭanā) अटने (aṭane) अटनाः (aṭanāḥ)
accusative अटनाम् (aṭanām) अटने (aṭane) अटनाः (aṭanāḥ)
instrumental अटनया (aṭanayā) अटनाभ्याम् (aṭanābhyām) अटनाभिः (aṭanābhiḥ)
dative अटनायै (aṭanāyai) अटनाभ्याम् (aṭanābhyām) अटनाभ्यः (aṭanābhyaḥ)
ablative अटनायाः (aṭanāyāḥ) अटनाभ्याम् (aṭanābhyām) अटनाभ्यः (aṭanābhyaḥ)
genitive अटनायाः (aṭanāyāḥ) अटनयोः (aṭanayoḥ) अटनानाम् (aṭanānām)
locative अटनायाम् (aṭanāyām) अटनयोः (aṭanayoḥ) अटनासु (aṭanāsu)
vocative अटने (aṭane) अटने (aṭane) अटनाः (aṭanāḥ)
Neuter a-stem declension of अटन
singular dual plural
nominative अटनम् (aṭanam) अटने (aṭane) अटनानि (aṭanāni)
accusative अटनम् (aṭanam) अटने (aṭane) अटनानि (aṭanāni)
instrumental अटनेन (aṭanena) अटनाभ्याम् (aṭanābhyām) अटनैः (aṭanaiḥ)
dative अटनाय (aṭanāya) अटनाभ्याम् (aṭanābhyām) अटनेभ्यः (aṭanebhyaḥ)
ablative अटनात् (aṭanāt) अटनाभ्याम् (aṭanābhyām) अटनेभ्यः (aṭanebhyaḥ)
genitive अटनस्य (aṭanasya) अटनयोः (aṭanayoḥ) अटनानाम् (aṭanānām)
locative अटने (aṭane) अटनयोः (aṭanayoḥ) अटनेषु (aṭaneṣu)
vocative अटन (aṭana) अटने (aṭane) अटनानि (aṭanāni)

References