अटवि

Sanskrit

Alternative forms

Alternative scripts

Etymology

Possibly from अट् (aṭ, to roam); for the suffix, compare पदवी (padavī).

Pronunciation

Noun

अटवि • (aṭavi) stemf

  1. place to roam in, a forest

Declension

Feminine i-stem declension of अटवि
singular dual plural
nominative अटविः (aṭaviḥ) अटवी (aṭavī) अटवयः (aṭavayaḥ)
accusative अटविम् (aṭavim) अटवी (aṭavī) अटवीः (aṭavīḥ)
instrumental अटव्या (aṭavyā) अटविभ्याम् (aṭavibhyām) अटविभिः (aṭavibhiḥ)
dative अटवये (aṭavaye)
अटव्यै¹ (aṭavyai¹)
अटविभ्याम् (aṭavibhyām) अटविभ्यः (aṭavibhyaḥ)
ablative अटवेः (aṭaveḥ)
अटव्याः¹ (aṭavyāḥ¹)
अटविभ्याम् (aṭavibhyām) अटविभ्यः (aṭavibhyaḥ)
genitive अटवेः (aṭaveḥ)
अटव्याः¹ (aṭavyāḥ¹)
अटव्योः (aṭavyoḥ) अटवीनाम् (aṭavīnām)
locative अटवौ (aṭavau)
अटव्याम्¹ (aṭavyām¹)
अटव्योः (aṭavyoḥ) अटविषु (aṭaviṣu)
vocative अटवे (aṭave) अटवी (aṭavī) अटवयः (aṭavayaḥ)
  • ¹Later Sanskrit

Descendants

  • Kannada: ಅಡವಿ (aḍavi)
  • Tamil: அடவி (aṭavi)
  • Telugu: అడవి (aḍavi)
  • Malayalam: അടവി (aṭavi)

References