अड्ढमास
Pali
Alternative forms
Alternative scripts
Noun
अड्ढमास m
- Devanagari script form of aḍḍhamāsa (“fortnight”)
Declension
Declension table of "अड्ढमास" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | अड्ढमासो (aḍḍhamāso) | अड्ढमासा (aḍḍhamāsā) |
| Accusative (second) | अड्ढमासं (aḍḍhamāsaṃ) | अड्ढमासे (aḍḍhamāse) |
| Instrumental (third) | अड्ढमासेन (aḍḍhamāsena) | अड्ढमासेहि (aḍḍhamāsehi) or अड्ढमासेभि (aḍḍhamāsebhi) |
| Dative (fourth) | अड्ढमासस्स (aḍḍhamāsassa) or अड्ढमासाय (aḍḍhamāsāya) or अड्ढमासत्थं (aḍḍhamāsatthaṃ) | अड्ढमासानं (aḍḍhamāsānaṃ) |
| Ablative (fifth) | अड्ढमासस्मा (aḍḍhamāsasmā) or अड्ढमासम्हा (aḍḍhamāsamhā) or अड्ढमासा (aḍḍhamāsā) | अड्ढमासेहि (aḍḍhamāsehi) or अड्ढमासेभि (aḍḍhamāsebhi) |
| Genitive (sixth) | अड्ढमासस्स (aḍḍhamāsassa) | अड्ढमासानं (aḍḍhamāsānaṃ) |
| Locative (seventh) | अड्ढमासस्मिं (aḍḍhamāsasmiṃ) or अड्ढमासम्हि (aḍḍhamāsamhi) or अड्ढमासे (aḍḍhamāse) | अड्ढमासेसु (aḍḍhamāsesu) |
| Vocative (calling) | अड्ढमास (aḍḍhamāsa) | अड्ढमासा (aḍḍhamāsā) |