अतिथिपति

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of अतिथि (átithi, guest) +‎ पति (páti, master).

Pronunciation

Noun

अतिथिपति • (átithipati) stemm

  1. host (one who receives or entertains a guest)
    Synonym: आतिथेय (ātitheya)
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.6.3:
      यद्वा अतिथिपतिर्अतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥
      yadvā atithipatiratithīn pratipaśyati devayajanaṃ prekṣate.
      Truly, when a host looks at his guests he looks at the place of sacrifice to the Devas.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.6.53:
      यद्वा अतिथिपतिर्अतिथीन् परिविष्य गृहानुपोदैत्यवभृथमेव तदुपावैति ॥
      yadvā atithipatiratithīn pariviṣya gṛhānupodaityavabhṛthameva tadupāvaiti.
      Or if the host, having offered food to his guest, goes up to the house, he virtually enters the bath of purification.

Declension

Masculine i-stem declension of अतिथिपति
singular dual plural
nominative अतिथिपतिः (átithipatiḥ) अतिथिपती (átithipatī) अतिथिपतयः (átithipatayaḥ)
accusative अतिथिपतिम् (átithipatim) अतिथिपती (átithipatī) अतिथिपतीन् (átithipatīn)
instrumental अतिथिपतिना (átithipatinā)
अतिथिपत्या¹ (átithipatyā¹)
अतिथिपतिभ्याम् (átithipatibhyām) अतिथिपतिभिः (átithipatibhiḥ)
dative अतिथिपतये (átithipataye) अतिथिपतिभ्याम् (átithipatibhyām) अतिथिपतिभ्यः (átithipatibhyaḥ)
ablative अतिथिपतेः (átithipateḥ)
अतिथिपत्यः¹ (átithipatyaḥ¹)
अतिथिपतिभ्याम् (átithipatibhyām) अतिथिपतिभ्यः (átithipatibhyaḥ)
genitive अतिथिपतेः (átithipateḥ)
अतिथिपत्यः¹ (átithipatyaḥ¹)
अतिथिपत्योः (átithipatyoḥ) अतिथिपतीनाम् (átithipatīnām)
locative अतिथिपतौ (átithipatau)
अतिथिपता¹ (átithipatā¹)
अतिथिपत्योः (átithipatyoḥ) अतिथिपतिषु (átithipatiṣu)
vocative अतिथिपते (átithipate) अतिथिपती (átithipatī) अतिथिपतयः (átithipatayaḥ)
  • ¹Vedic

Further reading