अत्याचार

Hindi

Etymology

Borrowed from Sanskrit अत्याचार (atyācāra).

Pronunciation

  • (Delhi) IPA(key): /ət̪.jɑː.t͡ʃɑːɾ/, [ɐt̪.jäː.t͡ʃäːɾ]
  • Audio:(file)

Noun

अत्याचार • (atyācārm (Urdu spelling اتیا چار)

  1. atrocity, excess, misdeed inflicted on someone
    Synonym: दुराचार (durācār)

Declension

Declension of अत्याचार (masc cons-stem)
singular plural
direct अत्याचार
atyācār
अत्याचार
atyācār
oblique अत्याचार
atyācār
अत्याचारों
atyācārõ
vocative अत्याचार
atyācār
अत्याचारो
atyācāro

References

Sanskrit

Alternative scripts

Etymology

From अति (áti, beyond) +‎ आचार (ācāra, conduct).

Pronunciation

Noun

अत्याचार • (atyācāra) stemm

  1. performance of works of supererogation

Declension

Masculine a-stem declension of अत्याचार
singular dual plural
nominative अत्याचारः (atyācāraḥ) अत्याचारौ (atyācārau)
अत्याचारा¹ (atyācārā¹)
अत्याचाराः (atyācārāḥ)
अत्याचारासः¹ (atyācārāsaḥ¹)
accusative अत्याचारम् (atyācāram) अत्याचारौ (atyācārau)
अत्याचारा¹ (atyācārā¹)
अत्याचारान् (atyācārān)
instrumental अत्याचारेण (atyācāreṇa) अत्याचाराभ्याम् (atyācārābhyām) अत्याचारैः (atyācāraiḥ)
अत्याचारेभिः¹ (atyācārebhiḥ¹)
dative अत्याचाराय (atyācārāya) अत्याचाराभ्याम् (atyācārābhyām) अत्याचारेभ्यः (atyācārebhyaḥ)
ablative अत्याचारात् (atyācārāt) अत्याचाराभ्याम् (atyācārābhyām) अत्याचारेभ्यः (atyācārebhyaḥ)
genitive अत्याचारस्य (atyācārasya) अत्याचारयोः (atyācārayoḥ) अत्याचाराणाम् (atyācārāṇām)
locative अत्याचारे (atyācāre) अत्याचारयोः (atyācārayoḥ) अत्याचारेषु (atyācāreṣu)
vocative अत्याचार (atyācāra) अत्याचारौ (atyācārau)
अत्याचारा¹ (atyācārā¹)
अत्याचाराः (atyācārāḥ)
अत्याचारासः¹ (atyācārāsaḥ¹)
  • ¹Vedic

Adjective

अत्याचार • (atyācāra) stem

  1. negligent of or departing from the established customs

Declension

Masculine a-stem declension of अत्याचार
singular dual plural
nominative अत्याचारः (atyācāraḥ) अत्याचारौ (atyācārau)
अत्याचारा¹ (atyācārā¹)
अत्याचाराः (atyācārāḥ)
अत्याचारासः¹ (atyācārāsaḥ¹)
accusative अत्याचारम् (atyācāram) अत्याचारौ (atyācārau)
अत्याचारा¹ (atyācārā¹)
अत्याचारान् (atyācārān)
instrumental अत्याचारेण (atyācāreṇa) अत्याचाराभ्याम् (atyācārābhyām) अत्याचारैः (atyācāraiḥ)
अत्याचारेभिः¹ (atyācārebhiḥ¹)
dative अत्याचाराय (atyācārāya) अत्याचाराभ्याम् (atyācārābhyām) अत्याचारेभ्यः (atyācārebhyaḥ)
ablative अत्याचारात् (atyācārāt) अत्याचाराभ्याम् (atyācārābhyām) अत्याचारेभ्यः (atyācārebhyaḥ)
genitive अत्याचारस्य (atyācārasya) अत्याचारयोः (atyācārayoḥ) अत्याचाराणाम् (atyācārāṇām)
locative अत्याचारे (atyācāre) अत्याचारयोः (atyācārayoḥ) अत्याचारेषु (atyācāreṣu)
vocative अत्याचार (atyācāra) अत्याचारौ (atyācārau)
अत्याचारा¹ (atyācārā¹)
अत्याचाराः (atyācārāḥ)
अत्याचारासः¹ (atyācārāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अत्याचारा
singular dual plural
nominative अत्याचारा (atyācārā) अत्याचारे (atyācāre) अत्याचाराः (atyācārāḥ)
accusative अत्याचाराम् (atyācārām) अत्याचारे (atyācāre) अत्याचाराः (atyācārāḥ)
instrumental अत्याचारया (atyācārayā)
अत्याचारा¹ (atyācārā¹)
अत्याचाराभ्याम् (atyācārābhyām) अत्याचाराभिः (atyācārābhiḥ)
dative अत्याचारायै (atyācārāyai) अत्याचाराभ्याम् (atyācārābhyām) अत्याचाराभ्यः (atyācārābhyaḥ)
ablative अत्याचारायाः (atyācārāyāḥ)
अत्याचारायै² (atyācārāyai²)
अत्याचाराभ्याम् (atyācārābhyām) अत्याचाराभ्यः (atyācārābhyaḥ)
genitive अत्याचारायाः (atyācārāyāḥ)
अत्याचारायै² (atyācārāyai²)
अत्याचारयोः (atyācārayoḥ) अत्याचाराणाम् (atyācārāṇām)
locative अत्याचारायाम् (atyācārāyām) अत्याचारयोः (atyācārayoḥ) अत्याचारासु (atyācārāsu)
vocative अत्याचारे (atyācāre) अत्याचारे (atyācāre) अत्याचाराः (atyācārāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अत्याचार
singular dual plural
nominative अत्याचारम् (atyācāram) अत्याचारे (atyācāre) अत्याचाराणि (atyācārāṇi)
अत्याचारा¹ (atyācārā¹)
accusative अत्याचारम् (atyācāram) अत्याचारे (atyācāre) अत्याचाराणि (atyācārāṇi)
अत्याचारा¹ (atyācārā¹)
instrumental अत्याचारेण (atyācāreṇa) अत्याचाराभ्याम् (atyācārābhyām) अत्याचारैः (atyācāraiḥ)
अत्याचारेभिः¹ (atyācārebhiḥ¹)
dative अत्याचाराय (atyācārāya) अत्याचाराभ्याम् (atyācārābhyām) अत्याचारेभ्यः (atyācārebhyaḥ)
ablative अत्याचारात् (atyācārāt) अत्याचाराभ्याम् (atyācārābhyām) अत्याचारेभ्यः (atyācārebhyaḥ)
genitive अत्याचारस्य (atyācārasya) अत्याचारयोः (atyācārayoḥ) अत्याचाराणाम् (atyācārāṇām)
locative अत्याचारे (atyācāre) अत्याचारयोः (atyācārayoḥ) अत्याचारेषु (atyācāreṣu)
vocative अत्याचार (atyācāra) अत्याचारे (atyācāre) अत्याचाराणि (atyācārāṇi)
अत्याचारा¹ (atyācārā¹)
  • ¹Vedic

References