अदस्

Sanskrit

Alternative scripts

Etymology

Compare Prasuni alek, alëk. This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation

Pronoun

अदस् • (adás)

  1. that; a certain

Declension

Masculine as-stem declension of अदस्
singular dual plural
nominative असौ (asaú) अमू (amū́) अमी (amī́)
accusative अमुम् (amúm) अमू (amū́) अमून् (amū́n)
instrumental अमुना (amúnā) अमूभ्याम् (amū́bhyām) अमीभिः (amī́bhiḥ)
dative अमुष्मै (amúṣmai) अमूभ्याम् (amū́bhyām) अमीभ्यः (amī́bhyaḥ)
ablative अमुष्मात् (amúṣmāt) अमूभ्याम् (amū́bhyām) अमीभ्यः (amī́bhyaḥ)
genitive अमुष्य (amúṣya) अमुयोः (amúyoḥ) अमीषाम् (amī́ṣām)
locative अमुष्मिन् (amúṣmin) अमुयोः (amúyoḥ) अमीषु (amī́ṣu)
vocative असौ (ásau) अमू (ámū) अमी (ámī)
Feminine as-stem declension of अदस्
singular dual plural
nominative असौ (asaú) अमू (amū́) अमूः (amū́ḥ)
accusative अमूम् (amū́m) अमू (amū́) अमूः (amū́ḥ)
instrumental अमुया (amúyā) अमूभ्याम् (amū́bhyām) अमूभिः (amū́bhiḥ)
dative अमुष्यै (amúṣyai) अमूभ्याम् (amū́bhyām) अमूभ्यः (amū́bhyaḥ)
ablative अमुष्याः (amúṣyāḥ) अमूभ्याम् (amū́bhyām) अमूभ्यः (amū́bhyaḥ)
genitive अमुष्याः (amúṣyāḥ) अमुयोः (amúyoḥ) अमूषाम् (amū́ṣām)
locative अमुष्याम् (amúṣyām) अमुयोः (amúyoḥ) अमूषु (amū́ṣu)
vocative असौ (ásau) अमू (ámū) अमूः (ámūḥ)
Neuter as-stem declension of अदस्
singular dual plural
nominative अदः (adáḥ) अमू (amū́) अमूनि (amū́ni)
अमू¹ (amū́¹)
accusative अदः (adáḥ) अमू (amū́) अमूनि (amū́ni)
अमू¹ (amū́¹)
instrumental अमुना (amúnā) अमूभ्याम् (amū́bhyām) अमीभिः (amī́bhiḥ)
dative अमुष्मै (amúṣmai) अमूभ्याम् (amū́bhyām) अमीभ्यः (amī́bhyaḥ)
ablative अमुष्मात् (amúṣmāt) अमूभ्याम् (amū́bhyām) अमीभ्यः (amī́bhyaḥ)
genitive अमुष्य (amúṣya) अमुयोः (amúyoḥ) अमीषाम् (amī́ṣām)
locative अमुष्मिन् (amúṣmin) अमुयोः (amúyoḥ) अमीषु (amī́ṣu)
vocative अदः (ádaḥ) अमू (ámū) अमूनि (ámūni)
अमू¹ (ámū¹)
  • ¹Vedic

References

  • Monier Williams (1899) “अदस्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 18, column 1.
  • Mayrhofer, Manfred (1992) “adás”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 62