अधरौष्ठ

Sanskrit

Alternative scripts

Etymology

अधर (adhara, lower) +‎ ओष्ठ (oṣṭha, lip).

Pronunciation

Noun

अधरौष्ठ • (adharauṣṭha) stemn

  1. the lower lip

Declension

Neuter a-stem declension of अधरौष्ठ
singular dual plural
nominative अधरौष्ठम् (adharauṣṭham) अधरौष्ठे (adharauṣṭhe) अधरौष्ठानि (adharauṣṭhāni)
अधरौष्ठा¹ (adharauṣṭhā¹)
accusative अधरौष्ठम् (adharauṣṭham) अधरौष्ठे (adharauṣṭhe) अधरौष्ठानि (adharauṣṭhāni)
अधरौष्ठा¹ (adharauṣṭhā¹)
instrumental अधरौष्ठेन (adharauṣṭhena) अधरौष्ठाभ्याम् (adharauṣṭhābhyām) अधरौष्ठैः (adharauṣṭhaiḥ)
अधरौष्ठेभिः¹ (adharauṣṭhebhiḥ¹)
dative अधरौष्ठाय (adharauṣṭhāya) अधरौष्ठाभ्याम् (adharauṣṭhābhyām) अधरौष्ठेभ्यः (adharauṣṭhebhyaḥ)
ablative अधरौष्ठात् (adharauṣṭhāt) अधरौष्ठाभ्याम् (adharauṣṭhābhyām) अधरौष्ठेभ्यः (adharauṣṭhebhyaḥ)
genitive अधरौष्ठस्य (adharauṣṭhasya) अधरौष्ठयोः (adharauṣṭhayoḥ) अधरौष्ठानाम् (adharauṣṭhānām)
locative अधरौष्ठे (adharauṣṭhe) अधरौष्ठयोः (adharauṣṭhayoḥ) अधरौष्ठेषु (adharauṣṭheṣu)
vocative अधरौष्ठ (adharauṣṭha) अधरौष्ठे (adharauṣṭhe) अधरौष्ठानि (adharauṣṭhāni)
अधरौष्ठा¹ (adharauṣṭhā¹)
  • ¹Vedic

Descendants

See ओष्ठ (oṣṭha) for more.

  • Pali: adharoṭṭha
  • Prakrit: 𑀅𑀳𑀭𑀼𑀝𑁆𑀞 (aharuṭṭha)

References