अधिकारिन्

Sanskrit

Etymology

From अधिकार (adhikāra, authority) +‎ -इन् (-in).

Pronunciation

Noun

अधिकारिन् • (adhikārin) stemm

  1. official, one with authority
  2. authoritative

Declension

Masculine in-stem declension of अधिकारिन्
singular dual plural
nominative अधिकारी (adhikārī) अधिकारिणौ (adhikāriṇau)
अधिकारिणा¹ (adhikāriṇā¹)
अधिकारिणः (adhikāriṇaḥ)
accusative अधिकारिणम् (adhikāriṇam) अधिकारिणौ (adhikāriṇau)
अधिकारिणा¹ (adhikāriṇā¹)
अधिकारिणः (adhikāriṇaḥ)
instrumental अधिकारिणा (adhikāriṇā) अधिकारिभ्याम् (adhikāribhyām) अधिकारिभिः (adhikāribhiḥ)
dative अधिकारिणे (adhikāriṇe) अधिकारिभ्याम् (adhikāribhyām) अधिकारिभ्यः (adhikāribhyaḥ)
ablative अधिकारिणः (adhikāriṇaḥ) अधिकारिभ्याम् (adhikāribhyām) अधिकारिभ्यः (adhikāribhyaḥ)
genitive अधिकारिणः (adhikāriṇaḥ) अधिकारिणोः (adhikāriṇoḥ) अधिकारिणाम् (adhikāriṇām)
locative अधिकारिणि (adhikāriṇi) अधिकारिणोः (adhikāriṇoḥ) अधिकारिषु (adhikāriṣu)
vocative अधिकारिन् (adhikārin) अधिकारिणौ (adhikāriṇau)
अधिकारिणा¹ (adhikāriṇā¹)
अधिकारिणः (adhikāriṇaḥ)
  • ¹Vedic