अधिप

Sanskrit

Noun

अधिप • (adhi-pa) stemm

  1. ruler, commander, regent, king

Declension

Masculine a-stem declension of अधिप
singular dual plural
nominative अधिपः (adhipaḥ) अधिपौ (adhipau) अधिपाः (adhipāḥ)
accusative अधिपम् (adhipam) अधिपौ (adhipau) अधिपान् (adhipān)
instrumental अधिपेन (adhipena) अधिपाभ्याम् (adhipābhyām) अधिपैः (adhipaiḥ)
dative अधिपाय (adhipāya) अधिपाभ्याम् (adhipābhyām) अधिपेभ्यः (adhipebhyaḥ)
ablative अधिपात् (adhipāt) अधिपाभ्याम् (adhipābhyām) अधिपेभ्यः (adhipebhyaḥ)
genitive अधिपस्य (adhipasya) अधिपयोः (adhipayoḥ) अधिपानाम् (adhipānām)
locative अधिपे (adhipe) अधिपयोः (adhipayoḥ) अधिपेषु (adhipeṣu)
vocative अधिप (adhipa) अधिपौ (adhipau) अधिपाः (adhipāḥ)

Derived terms

Descendants

  • Telugu: అధిపుడు (adhipuḍu)

References