अध्यक्ष

Hindi

Etymology

Borrowed from Sanskrit अध्यक्ष (adhyakṣa).

Pronunciation

  • (Delhi) IPA(key): /əd̪ʱ.jəkʂ/, [ɐd̪ʱ.jɐkʃ]
  • Audio:(file)

Noun

अध्यक्ष • (adhyakṣm

  1. chairman, head, chief, president
    लोक सभा अध्यक्षlok sabhā adhyakṣspeaker of the Lok Sabha

Declension

Declension of अध्यक्ष (masc cons-stem)
singular plural
direct अध्यक्ष
adhyakṣ
अध्यक्ष
adhyakṣ
oblique अध्यक्ष
adhyakṣ
अध्यक्षों
adhyakṣõ
vocative अध्यक्ष
adhyakṣ
अध्यक्षो
adhyakṣo

Konkani

Etymology

Learned borrowing from Sanskrit अध्यक्ष (adhyakṣa).

Pronunciation

  • IPA(key): [ədʱjəkʂə]

Noun

अध्यक्ष • (adhyakṣa) (Latin script odheokxo, Kannada script ಅಧ್ಯಕ್ಷ)

  1. president
    Synonym: पिर्गेंत (pirgenta)

References

  • Pushpak Bhattacharyya (2017) IndoWordNet[1]

Nepali

Etymology

Learned borrowing from Sanskrit अध्यक्ष (adhyakṣa).

Pronunciation

  • IPA(key): [ʌd̪ʌk̚t͡sʰe], [ʌd̪d̪ek̚t͡sʰe]
  • Phonetic Devanagari: अदक्छे, or अद्देक्छे

Noun

अध्यक्ष • (adhyakṣa)

  1. chairman, head, chief, president

References

  • अध्यक्ष”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[2], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “अध्यक्ष”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

अध्यक्ष • (adhyakṣa) stemm or n

  1. eyewitness, overseer, inspector
  2. perception

Declension

Masculine a-stem declension of अध्यक्ष
singular dual plural
nominative अध्यक्षः (adhyakṣaḥ) अध्यक्षौ (adhyakṣau)
अध्यक्षा¹ (adhyakṣā¹)
अध्यक्षाः (adhyakṣāḥ)
अध्यक्षासः¹ (adhyakṣāsaḥ¹)
accusative अध्यक्षम् (adhyakṣam) अध्यक्षौ (adhyakṣau)
अध्यक्षा¹ (adhyakṣā¹)
अध्यक्षान् (adhyakṣān)
instrumental अध्यक्षेण (adhyakṣeṇa) अध्यक्षाभ्याम् (adhyakṣābhyām) अध्यक्षैः (adhyakṣaiḥ)
अध्यक्षेभिः¹ (adhyakṣebhiḥ¹)
dative अध्यक्षाय (adhyakṣāya) अध्यक्षाभ्याम् (adhyakṣābhyām) अध्यक्षेभ्यः (adhyakṣebhyaḥ)
ablative अध्यक्षात् (adhyakṣāt) अध्यक्षाभ्याम् (adhyakṣābhyām) अध्यक्षेभ्यः (adhyakṣebhyaḥ)
genitive अध्यक्षस्य (adhyakṣasya) अध्यक्षयोः (adhyakṣayoḥ) अध्यक्षाणाम् (adhyakṣāṇām)
locative अध्यक्षे (adhyakṣe) अध्यक्षयोः (adhyakṣayoḥ) अध्यक्षेषु (adhyakṣeṣu)
vocative अध्यक्ष (adhyakṣa) अध्यक्षौ (adhyakṣau)
अध्यक्षा¹ (adhyakṣā¹)
अध्यक्षाः (adhyakṣāḥ)
अध्यक्षासः¹ (adhyakṣāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of अध्यक्ष
singular dual plural
nominative अध्यक्षम् (adhyakṣam) अध्यक्षे (adhyakṣe) अध्यक्षाणि (adhyakṣāṇi)
अध्यक्षा¹ (adhyakṣā¹)
accusative अध्यक्षम् (adhyakṣam) अध्यक्षे (adhyakṣe) अध्यक्षाणि (adhyakṣāṇi)
अध्यक्षा¹ (adhyakṣā¹)
instrumental अध्यक्षेण (adhyakṣeṇa) अध्यक्षाभ्याम् (adhyakṣābhyām) अध्यक्षैः (adhyakṣaiḥ)
अध्यक्षेभिः¹ (adhyakṣebhiḥ¹)
dative अध्यक्षाय (adhyakṣāya) अध्यक्षाभ्याम् (adhyakṣābhyām) अध्यक्षेभ्यः (adhyakṣebhyaḥ)
ablative अध्यक्षात् (adhyakṣāt) अध्यक्षाभ्याम् (adhyakṣābhyām) अध्यक्षेभ्यः (adhyakṣebhyaḥ)
genitive अध्यक्षस्य (adhyakṣasya) अध्यक्षयोः (adhyakṣayoḥ) अध्यक्षाणाम् (adhyakṣāṇām)
locative अध्यक्षे (adhyakṣe) अध्यक्षयोः (adhyakṣayoḥ) अध्यक्षेषु (adhyakṣeṣu)
vocative अध्यक्ष (adhyakṣa) अध्यक्षे (adhyakṣe) अध्यक्षाणि (adhyakṣāṇi)
अध्यक्षा¹ (adhyakṣā¹)
  • ¹Vedic

Descendants

  • Hindustani: adhyakṣ
    Hindi: अध्यक्ष
    Urdu: ادھیکش
  • Konkani:
    Devanagari script: अध्यक्ष
    Latin script: odheokxo
    Kannada script: ಅಧ್ಯಕ್ಷ
  • Nepali: अध्यक्ष (adhyakṣa) (learned)
  • Old Javanese: adhyakṣa
  • Punjabi: ਅਧਿਅਕਸ਼ (adhiakaś)