अनंसीत्

Sanskrit

Pronunciation

Verb

अनंसीत् • (ánaṃsīt) third-singular indicative (aorist, root नम्)

  1. aorist of नम् (nam)

Conjugation

Aorist: अनंसीत् (ánaṃsīt) or अनन् (ánan), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनंसीत् / अनन्¹
ánaṃsīt / ánan¹
अनंस्ताम्
ánaṃstām
अनंसुः
ánaṃsuḥ
- - -
Second अनंसीः / अनन्¹
ánaṃsīḥ / ánan¹
अनंस्तम्
ánaṃstam
अनंस्त
ánaṃsta
- - -
First अनंसम्
ánaṃsam
अनंस्व
ánaṃsva
अनंस्म
ánaṃsma
- - -
Injunctive
Third नंसीत् / नन्¹
náṃsīt / nán¹
नंस्ताम्
náṃstām
नंसुः
náṃsuḥ
- - -
Second नंसीः / नन्¹
náṃsīḥ / nán¹
नंस्तम्
náṃstam
नंस्त
náṃsta
- - -
First नंसम्
náṃsam
नंस्व
náṃsva
नंस्म
náṃsma
- - -
Subjunctive
Third नंसत् / नंसति
náṃsat / náṃsati
नंसतः
náṃsataḥ
नंसन्
náṃsan
- - -
Second नंसः / नंससि
náṃsaḥ / náṃsasi
नंसथः
náṃsathaḥ
नंसथ
náṃsatha
- - -
First नंसानि
náṃsāni
नंसाव
náṃsāva
नंसाम
náṃsāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic