अनङ्ग

Sanskrit

Alternative scripts

Etymology

From अन्- (an-) +‎ अङ्ग (aṅgá).

Pronunciation

Adjective

अनङ्ग • (anaṅgá) stem

  1. bodiless, incorporeal

Declension

Masculine a-stem declension of अनङ्ग
singular dual plural
nominative अनङ्गः (anaṅgáḥ) अनङ्गौ (anaṅgaú)
अनङ्गा¹ (anaṅgā́¹)
अनङ्गाः (anaṅgā́ḥ)
अनङ्गासः¹ (anaṅgā́saḥ¹)
accusative अनङ्गम् (anaṅgám) अनङ्गौ (anaṅgaú)
अनङ्गा¹ (anaṅgā́¹)
अनङ्गान् (anaṅgā́n)
instrumental अनङ्गेन (anaṅgéna) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गैः (anaṅgaíḥ)
अनङ्गेभिः¹ (anaṅgébhiḥ¹)
dative अनङ्गाय (anaṅgā́ya) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गेभ्यः (anaṅgébhyaḥ)
ablative अनङ्गात् (anaṅgā́t) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गेभ्यः (anaṅgébhyaḥ)
genitive अनङ्गस्य (anaṅgásya) अनङ्गयोः (anaṅgáyoḥ) अनङ्गानाम् (anaṅgā́nām)
locative अनङ्गे (anaṅgé) अनङ्गयोः (anaṅgáyoḥ) अनङ्गेषु (anaṅgéṣu)
vocative अनङ्ग (ánaṅga) अनङ्गौ (ánaṅgau)
अनङ्गा¹ (ánaṅgā¹)
अनङ्गाः (ánaṅgāḥ)
अनङ्गासः¹ (ánaṅgāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अनङ्गा
singular dual plural
nominative अनङ्गा (anaṅgā́) अनङ्गे (anaṅgé) अनङ्गाः (anaṅgā́ḥ)
accusative अनङ्गाम् (anaṅgā́m) अनङ्गे (anaṅgé) अनङ्गाः (anaṅgā́ḥ)
instrumental अनङ्गया (anaṅgáyā)
अनङ्गा¹ (anaṅgā́¹)
अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गाभिः (anaṅgā́bhiḥ)
dative अनङ्गायै (anaṅgā́yai) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गाभ्यः (anaṅgā́bhyaḥ)
ablative अनङ्गायाः (anaṅgā́yāḥ)
अनङ्गायै² (anaṅgā́yai²)
अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गाभ्यः (anaṅgā́bhyaḥ)
genitive अनङ्गायाः (anaṅgā́yāḥ)
अनङ्गायै² (anaṅgā́yai²)
अनङ्गयोः (anaṅgáyoḥ) अनङ्गानाम् (anaṅgā́nām)
locative अनङ्गायाम् (anaṅgā́yām) अनङ्गयोः (anaṅgáyoḥ) अनङ्गासु (anaṅgā́su)
vocative अनङ्गे (ánaṅge) अनङ्गे (ánaṅge) अनङ्गाः (ánaṅgāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनङ्ग
singular dual plural
nominative अनङ्गम् (anaṅgám) अनङ्गे (anaṅgé) अनङ्गानि (anaṅgā́ni)
अनङ्गा¹ (anaṅgā́¹)
accusative अनङ्गम् (anaṅgám) अनङ्गे (anaṅgé) अनङ्गानि (anaṅgā́ni)
अनङ्गा¹ (anaṅgā́¹)
instrumental अनङ्गेन (anaṅgéna) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गैः (anaṅgaíḥ)
अनङ्गेभिः¹ (anaṅgébhiḥ¹)
dative अनङ्गाय (anaṅgā́ya) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गेभ्यः (anaṅgébhyaḥ)
ablative अनङ्गात् (anaṅgā́t) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गेभ्यः (anaṅgébhyaḥ)
genitive अनङ्गस्य (anaṅgásya) अनङ्गयोः (anaṅgáyoḥ) अनङ्गानाम् (anaṅgā́nām)
locative अनङ्गे (anaṅgé) अनङ्गयोः (anaṅgáyoḥ) अनङ्गेषु (anaṅgéṣu)
vocative अनङ्ग (ánaṅga) अनङ्गे (ánaṅge) अनङ्गानि (ánaṅgāni)
अनङ्गा¹ (ánaṅgā¹)
  • ¹Vedic

Noun

अनङ्ग • (anaṅgá) stemn

  1. the ether, air, sky
  2. the mind
  3. that which is not the aṅgá

Declension

Neuter a-stem declension of अनङ्ग
singular dual plural
nominative अनङ्गम् (anaṅgám) अनङ्गे (anaṅgé) अनङ्गानि (anaṅgā́ni)
अनङ्गा¹ (anaṅgā́¹)
accusative अनङ्गम् (anaṅgám) अनङ्गे (anaṅgé) अनङ्गानि (anaṅgā́ni)
अनङ्गा¹ (anaṅgā́¹)
instrumental अनङ्गेन (anaṅgéna) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गैः (anaṅgaíḥ)
अनङ्गेभिः¹ (anaṅgébhiḥ¹)
dative अनङ्गाय (anaṅgā́ya) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गेभ्यः (anaṅgébhyaḥ)
ablative अनङ्गात् (anaṅgā́t) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गेभ्यः (anaṅgébhyaḥ)
genitive अनङ्गस्य (anaṅgásya) अनङ्गयोः (anaṅgáyoḥ) अनङ्गानाम् (anaṅgā́nām)
locative अनङ्गे (anaṅgé) अनङ्गयोः (anaṅgáyoḥ) अनङ्गेषु (anaṅgéṣu)
vocative अनङ्ग (ánaṅga) अनङ्गे (ánaṅge) अनङ्गानि (ánaṅgāni)
अनङ्गा¹ (ánaṅgā¹)
  • ¹Vedic

Proper noun

अनङ्ग • (anaṅgá) stemm

  1. name of Kamadeva (god of love, so called because he was made bodiless by a flash from the eye of Shiva, for having attempted to disturb his life of austerity by filling him with love for Parvati)

Declension

Masculine a-stem declension of अनङ्ग
singular dual plural
nominative अनङ्गः (anaṅgáḥ) अनङ्गौ (anaṅgaú)
अनङ्गा¹ (anaṅgā́¹)
अनङ्गाः (anaṅgā́ḥ)
अनङ्गासः¹ (anaṅgā́saḥ¹)
accusative अनङ्गम् (anaṅgám) अनङ्गौ (anaṅgaú)
अनङ्गा¹ (anaṅgā́¹)
अनङ्गान् (anaṅgā́n)
instrumental अनङ्गेन (anaṅgéna) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गैः (anaṅgaíḥ)
अनङ्गेभिः¹ (anaṅgébhiḥ¹)
dative अनङ्गाय (anaṅgā́ya) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गेभ्यः (anaṅgébhyaḥ)
ablative अनङ्गात् (anaṅgā́t) अनङ्गाभ्याम् (anaṅgā́bhyām) अनङ्गेभ्यः (anaṅgébhyaḥ)
genitive अनङ्गस्य (anaṅgásya) अनङ्गयोः (anaṅgáyoḥ) अनङ्गानाम् (anaṅgā́nām)
locative अनङ्गे (anaṅgé) अनङ्गयोः (anaṅgáyoḥ) अनङ्गेषु (anaṅgéṣu)
vocative अनङ्ग (ánaṅga) अनङ्गौ (ánaṅgau)
अनङ्गा¹ (ánaṅgā¹)
अनङ्गाः (ánaṅgāḥ)
अनङ्गासः¹ (ánaṅgāsaḥ¹)
  • ¹Vedic

References