अनडुही
Sanskrit
Alternative forms
- अनड्वाही (anaḍvāhī)
Alternative scripts
Alternative scripts
- অনডুহী (Assamese script)
- ᬅᬦᬟᬸᬳᬷ (Balinese script)
- অনডুহী (Bengali script)
- 𑰀𑰡𑰚𑰲𑰮𑰱 (Bhaiksuki script)
- 𑀅𑀦𑀟𑀼𑀳𑀻 (Brahmi script)
- အနဍုဟီ (Burmese script)
- અનડુહી (Gujarati script)
- ਅਨਡੁਹੀ (Gurmukhi script)
- 𑌅𑌨𑌡𑍁𑌹𑍀 (Grantha script)
- ꦄꦤꦝꦸꦲꦷ (Javanese script)
- 𑂃𑂢𑂙𑂳𑂯𑂲 (Kaithi script)
- ಅನಡುಹೀ (Kannada script)
- អនឌុហី (Khmer script)
- ອນຑຸຫີ (Lao script)
- അനഡുഹീ (Malayalam script)
- ᠠᠨᠠᡷᡠᡥᡳᡳ (Manchu script)
- 𑘀𑘡𑘚𑘳𑘮𑘲 (Modi script)
- ᠠᠨᠠᢎᠤᠾᠢᠢ (Mongolian script)
- 𑦠𑧁𑦺𑧔𑧎𑧓 (Nandinagari script)
- 𑐀𑐣𑐜𑐸𑐴𑐷 (Newa script)
- ଅନଡୁହୀ (Odia script)
- ꢂꢥꢞꢸꢲꢷ (Saurashtra script)
- 𑆃𑆤𑆝𑆶𑆲𑆵 (Sharada script)
- 𑖀𑖡𑖚𑖲𑖮𑖱 (Siddham script)
- අනඩුහී (Sinhalese script)
- 𑩐𑩯𑩨𑩒𑪂𑩑𑩛 (Soyombo script)
- 𑚀𑚝𑚖𑚰𑚩𑚯 (Takri script)
- அநடு³ஹீ (Tamil script)
- అనడుహీ (Telugu script)
- อนฑุหี (Thai script)
- ཨ་ན་ཌུ་ཧཱི (Tibetan script)
- 𑒁𑒢𑒛𑒳𑒯𑒲 (Tirhuta script)
- 𑨀𑨝𑨖𑨃𑨱𑨁𑨊 (Zanabazar Square script)
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Pronunciation
- (Vedic) IPA(key): /ɐ.nɐ.ɖu.ɦíː/
- (Classical Sanskrit) IPA(key): /ɐ.n̪ɐ.ɖu.ɦiː/
Noun
अनडुही • (anaḍuhī) stem, f
- a cow
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अनडुही (anaḍuhī) अनड्वाही (anaḍvāhī) |
अनडुह्यौ (anaḍuhyau) अनड्वाह्यौ (anaḍvāhyau) |
अनडुह्यः (anaḍuhyaḥ) अनड्वाह्यः (anaḍvāhyaḥ) |
| accusative | अनडुहीम् (anaḍuhīm) अनड्वाहीम् (anaḍvāhīm) |
अनडुह्यौ (anaḍuhyau) अनड्वाह्यौ (anaḍvāhyau) |
अनडुहीः (anaḍuhīḥ) अनड्वाहीः (anaḍvāhīḥ) |
| instrumental | अनडुह्या (anaḍuhyā) अनड्वाह्या (anaḍvāhyā) |
अनडुहीभ्याम् (anaḍuhībhyām) अनड्वाहीभ्याम् (anaḍvāhībhyām) |
अनडुहीभिः (anaḍuhībhiḥ) अनड्वाहीभिः (anaḍvāhībhiḥ) |
| dative | अनडुह्यै (anaḍuhyai) अनड्वाह्यै (anaḍvāhyai) |
अनडुहीभ्याम् (anaḍuhībhyām) अनड्वाहीभ्याम् (anaḍvāhībhyām) |
अनडुहीभ्यः (anaḍuhībhyaḥ) अनड्वाहीभ्यः (anaḍvāhībhyaḥ) |
| ablative | अनडुह्याः (anaḍuhyāḥ) अनड्वाह्याः (anaḍvāhyāḥ) |
अनडुहीभ्याम् (anaḍuhībhyām) अनड्वाहीभ्याम् (anaḍvāhībhyām) |
अनडुहीभ्यः (anaḍuhībhyaḥ) अनड्वाहीभ्यः (anaḍvāhībhyaḥ) |
| genitive | अनडुह्याः (anaḍuhyāḥ) अनड्वाह्याः (anaḍvāhyāḥ) |
अनडुह्योः (anaḍuhyoḥ) अनड्वाह्योः (anaḍvāhyoḥ) |
अनडुहीनाम् (anaḍuhīnām) अनड्वाहीनाम् (anaḍvāhīnām) |
| locative | अनडुह्याम् (anaḍuhyām) अनड्वाह्याम् (anaḍvāhyām) |
अनडुह्योः (anaḍuhyoḥ) अनड्वाह्योः (anaḍvāhyoḥ) |
अनडुहीषु (anaḍuhīṣu) अनड्वाहीषु (anaḍvāhīṣu) |
| vocative | अनडुहि (anaḍuhi) अनड्वाहि (anaḍvāhi) |
अनडुह्यौ (anaḍuhyau) अनड्वाह्यौ (anaḍvāhyau) |
अनडुह्यः (anaḍuhyaḥ) अनड्वाह्यः (anaḍvāhyaḥ) |
Related terms
- अनडुह् (anaḍuh)
References
- Goldstücker, Theodor, Wilson, Horace (1856) “अनडुही”, in A Dictionary, Sanskrit and English: […], Berlin: A Asher And Co., →OCLC, page 066.