अनवपृग्ण

Sanskrit

Alternative scripts

Etymology

From अन्- (an-, not, un-) +‎ अव (ava, away, down) +‎ पृग्ण (pṛgṇa), the latter component from the root पृच् (pṛc, to mix, fill, give lavishly).

Pronunciation

Adjective

अनवपृग्ण • (ánavapṛgṇa)

  1. not closely united, but spreading all around
  2. unfinished, incomplete

Declension

Masculine a-stem declension of अनवपृग्ण
singular dual plural
nominative अनवपृग्णः (ánavapṛgṇaḥ) अनवपृग्णौ (ánavapṛgṇau)
अनवपृग्णा¹ (ánavapṛgṇā¹)
अनवपृग्णाः (ánavapṛgṇāḥ)
अनवपृग्णासः¹ (ánavapṛgṇāsaḥ¹)
accusative अनवपृग्णम् (ánavapṛgṇam) अनवपृग्णौ (ánavapṛgṇau)
अनवपृग्णा¹ (ánavapṛgṇā¹)
अनवपृग्णान् (ánavapṛgṇān)
instrumental अनवपृग्णेन (ánavapṛgṇena) अनवपृग्णाभ्याम् (ánavapṛgṇābhyām) अनवपृग्णैः (ánavapṛgṇaiḥ)
अनवपृग्णेभिः¹ (ánavapṛgṇebhiḥ¹)
dative अनवपृग्णाय (ánavapṛgṇāya) अनवपृग्णाभ्याम् (ánavapṛgṇābhyām) अनवपृग्णेभ्यः (ánavapṛgṇebhyaḥ)
ablative अनवपृग्णात् (ánavapṛgṇāt) अनवपृग्णाभ्याम् (ánavapṛgṇābhyām) अनवपृग्णेभ्यः (ánavapṛgṇebhyaḥ)
genitive अनवपृग्णस्य (ánavapṛgṇasya) अनवपृग्णयोः (ánavapṛgṇayoḥ) अनवपृग्णानाम् (ánavapṛgṇānām)
locative अनवपृग्णे (ánavapṛgṇe) अनवपृग्णयोः (ánavapṛgṇayoḥ) अनवपृग्णेषु (ánavapṛgṇeṣu)
vocative अनवपृग्ण (ánavapṛgṇa) अनवपृग्णौ (ánavapṛgṇau)
अनवपृग्णा¹ (ánavapṛgṇā¹)
अनवपृग्णाः (ánavapṛgṇāḥ)
अनवपृग्णासः¹ (ánavapṛgṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अनवपृग्णा
singular dual plural
nominative अनवपृग्णा (ánavapṛgṇā) अनवपृग्णे (ánavapṛgṇe) अनवपृग्णाः (ánavapṛgṇāḥ)
accusative अनवपृग्णाम् (ánavapṛgṇām) अनवपृग्णे (ánavapṛgṇe) अनवपृग्णाः (ánavapṛgṇāḥ)
instrumental अनवपृग्णया (ánavapṛgṇayā)
अनवपृग्णा¹ (ánavapṛgṇā¹)
अनवपृग्णाभ्याम् (ánavapṛgṇābhyām) अनवपृग्णाभिः (ánavapṛgṇābhiḥ)
dative अनवपृग्णायै (ánavapṛgṇāyai) अनवपृग्णाभ्याम् (ánavapṛgṇābhyām) अनवपृग्णाभ्यः (ánavapṛgṇābhyaḥ)
ablative अनवपृग्णायाः (ánavapṛgṇāyāḥ)
अनवपृग्णायै² (ánavapṛgṇāyai²)
अनवपृग्णाभ्याम् (ánavapṛgṇābhyām) अनवपृग्णाभ्यः (ánavapṛgṇābhyaḥ)
genitive अनवपृग्णायाः (ánavapṛgṇāyāḥ)
अनवपृग्णायै² (ánavapṛgṇāyai²)
अनवपृग्णयोः (ánavapṛgṇayoḥ) अनवपृग्णानाम् (ánavapṛgṇānām)
locative अनवपृग्णायाम् (ánavapṛgṇāyām) अनवपृग्णयोः (ánavapṛgṇayoḥ) अनवपृग्णासु (ánavapṛgṇāsu)
vocative अनवपृग्णे (ánavapṛgṇe) अनवपृग्णे (ánavapṛgṇe) अनवपृग्णाः (ánavapṛgṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनवपृग्ण
singular dual plural
nominative अनवपृग्णम् (ánavapṛgṇam) अनवपृग्णे (ánavapṛgṇe) अनवपृग्णानि (ánavapṛgṇāni)
अनवपृग्णा¹ (ánavapṛgṇā¹)
accusative अनवपृग्णम् (ánavapṛgṇam) अनवपृग्णे (ánavapṛgṇe) अनवपृग्णानि (ánavapṛgṇāni)
अनवपृग्णा¹ (ánavapṛgṇā¹)
instrumental अनवपृग्णेन (ánavapṛgṇena) अनवपृग्णाभ्याम् (ánavapṛgṇābhyām) अनवपृग्णैः (ánavapṛgṇaiḥ)
अनवपृग्णेभिः¹ (ánavapṛgṇebhiḥ¹)
dative अनवपृग्णाय (ánavapṛgṇāya) अनवपृग्णाभ्याम् (ánavapṛgṇābhyām) अनवपृग्णेभ्यः (ánavapṛgṇebhyaḥ)
ablative अनवपृग्णात् (ánavapṛgṇāt) अनवपृग्णाभ्याम् (ánavapṛgṇābhyām) अनवपृग्णेभ्यः (ánavapṛgṇebhyaḥ)
genitive अनवपृग्णस्य (ánavapṛgṇasya) अनवपृग्णयोः (ánavapṛgṇayoḥ) अनवपृग्णानाम् (ánavapṛgṇānām)
locative अनवपृग्णे (ánavapṛgṇe) अनवपृग्णयोः (ánavapṛgṇayoḥ) अनवपृग्णेषु (ánavapṛgṇeṣu)
vocative अनवपृग्ण (ánavapṛgṇa) अनवपृग्णे (ánavapṛgṇe) अनवपृग्णानि (ánavapṛgṇāni)
अनवपृग्णा¹ (ánavapṛgṇā¹)
  • ¹Vedic

References