अनापत्ति
Hindi
Etymology
Learned borrowing from Sanskrit अनापत्ति (anāpatti, adjective). By surface analysis, अन्- (an-) + आपत्ति (āpatti).
Pronunciation
- (Delhi) IPA(key): /ə.nɑː.pət̪.t̪iː/, [ɐ.näː.pɐt̪̚.t̪iː]
Noun
अनापत्ति • (anāpatti) f
- nonobjection
- अनापत्ति प्रमाण-पत्र ― anāpatti pramāṇ-patra ― no-objection certificate
Declension
| singular | plural | |
|---|---|---|
| direct | अनापत्ति anāpatti |
अनापत्तियाँ anāpattiyā̃ |
| oblique | अनापत्ति anāpatti |
अनापत्तियों anāpattiyõ |
| vocative | अनापत्ति anāpatti |
अनापत्तियो anāpattiyo |
Sanskrit
Pronunciation
- (Vedic) IPA(key): /ɐ.nɑː.pɐt.ti/, [ɐ.nɑː.pɐt̚.ti]
- (Classical Sanskrit) IPA(key): /ɐ.n̪ɑː.pɐt̪.t̪i/, [ɐ.n̪ɑː.pɐt̪̚.t̪i]
Etymology
From अन्- (an-) + आपत्ति (āpatti).
Pronunciation
- (Vedic) IPA(key): /ɐ.nɑː.pɐt.ti/, [ɐ.nɑː.pɐt̚.ti]
- (Classical Sanskrit) IPA(key): /ɐ.n̪ɑː.pɐt̪.t̪i/, [ɐ.n̪ɑː.pɐt̪̚.t̪i]
Adjective
अनापत्ति • (anāpatti) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अनापत्तिः (anāpattiḥ) | अनापत्ती (anāpattī) | अनापत्तयः (anāpattayaḥ) |
| accusative | अनापत्तिम् (anāpattim) | अनापत्ती (anāpattī) | अनापत्तीन् (anāpattīn) |
| instrumental | अनापत्तिना (anāpattinā) अनापत्त्या¹ (anāpattyā¹) |
अनापत्तिभ्याम् (anāpattibhyām) | अनापत्तिभिः (anāpattibhiḥ) |
| dative | अनापत्तये (anāpattaye) | अनापत्तिभ्याम् (anāpattibhyām) | अनापत्तिभ्यः (anāpattibhyaḥ) |
| ablative | अनापत्तेः (anāpatteḥ) | अनापत्तिभ्याम् (anāpattibhyām) | अनापत्तिभ्यः (anāpattibhyaḥ) |
| genitive | अनापत्तेः (anāpatteḥ) | अनापत्त्योः (anāpattyoḥ) | अनापत्तीनाम् (anāpattīnām) |
| locative | अनापत्तौ (anāpattau) अनापत्ता¹ (anāpattā¹) |
अनापत्त्योः (anāpattyoḥ) | अनापत्तिषु (anāpattiṣu) |
| vocative | अनापत्ते (anāpatte) | अनापत्ती (anāpattī) | अनापत्तयः (anāpattayaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | अनापत्तिः (anāpattiḥ) | अनापत्ती (anāpattī) | अनापत्तयः (anāpattayaḥ) |
| accusative | अनापत्तिम् (anāpattim) | अनापत्ती (anāpattī) | अनापत्तीः (anāpattīḥ) |
| instrumental | अनापत्त्या (anāpattyā) अनापत्ती¹ (anāpattī¹) |
अनापत्तिभ्याम् (anāpattibhyām) | अनापत्तिभिः (anāpattibhiḥ) |
| dative | अनापत्तये (anāpattaye) अनापत्त्यै² (anāpattyai²) अनापत्ती¹ (anāpattī¹) |
अनापत्तिभ्याम् (anāpattibhyām) | अनापत्तिभ्यः (anāpattibhyaḥ) |
| ablative | अनापत्तेः (anāpatteḥ) अनापत्त्याः² (anāpattyāḥ²) अनापत्त्यै³ (anāpattyai³) |
अनापत्तिभ्याम् (anāpattibhyām) | अनापत्तिभ्यः (anāpattibhyaḥ) |
| genitive | अनापत्तेः (anāpatteḥ) अनापत्त्याः² (anāpattyāḥ²) अनापत्त्यै³ (anāpattyai³) |
अनापत्त्योः (anāpattyoḥ) | अनापत्तीनाम् (anāpattīnām) |
| locative | अनापत्तौ (anāpattau) अनापत्त्याम्² (anāpattyām²) अनापत्ता¹ (anāpattā¹) |
अनापत्त्योः (anāpattyoḥ) | अनापत्तिषु (anāpattiṣu) |
| vocative | अनापत्ते (anāpatte) | अनापत्ती (anāpattī) | अनापत्तयः (anāpattayaḥ) |
- ¹Vedic
- ²Later Sanskrit
- ³Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | अनापत्ति (anāpatti) | अनापत्तिनी (anāpattinī) | अनापत्तीनि (anāpattīni) अनापत्ति¹ (anāpatti¹) अनापत्ती¹ (anāpattī¹) |
| accusative | अनापत्ति (anāpatti) | अनापत्तिनी (anāpattinī) | अनापत्तीनि (anāpattīni) अनापत्ति¹ (anāpatti¹) अनापत्ती¹ (anāpattī¹) |
| instrumental | अनापत्तिना (anāpattinā) अनापत्त्या¹ (anāpattyā¹) |
अनापत्तिभ्याम् (anāpattibhyām) | अनापत्तिभिः (anāpattibhiḥ) |
| dative | अनापत्तिने (anāpattine) अनापत्तये (anāpattaye) |
अनापत्तिभ्याम् (anāpattibhyām) | अनापत्तिभ्यः (anāpattibhyaḥ) |
| ablative | अनापत्तिनः (anāpattinaḥ) अनापत्तेः (anāpatteḥ) |
अनापत्तिभ्याम् (anāpattibhyām) | अनापत्तिभ्यः (anāpattibhyaḥ) |
| genitive | अनापत्तिनः (anāpattinaḥ) अनापत्तेः (anāpatteḥ) |
अनापत्तिनोः (anāpattinoḥ) अनापत्त्योः (anāpattyoḥ) |
अनापत्तीनाम् (anāpattīnām) |
| locative | अनापत्तिनि (anāpattini) अनापत्तौ (anāpattau) अनापत्ता¹ (anāpattā¹) |
अनापत्तिनोः (anāpattinoḥ) अनापत्त्योः (anāpattyoḥ) |
अनापत्तिषु (anāpattiṣu) |
| vocative | अनापत्ति (anāpatti) अनापत्ते (anāpatte) |
अनापत्तिनी (anāpattinī) | अनापत्तीनि (anāpattīni) अनापत्ति¹ (anāpatti¹) अनापत्ती¹ (anāpattī¹) |
- ¹Vedic
Further reading
- Monier Williams (1899) “अनापत्ति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1311, column 2.