अनित्य

Hindi

Etymology

Learned borrowing from Sanskrit अनित्य (anitya); equal to अ- (a-) +‎ नित्य (nitya).

Pronunciation

  • (Delhi) IPA(key): /ə.nɪt̪.jᵊ/, [ɐ.nɪt̪.jᵊ]
  • Rhymes: -ɪt̪jᵊ

Adjective

अनित्य • (anitya) (indeclinable)

  1. transient, transitory, impermanent, temporary
    Synonyms: क्षणिक (kṣaṇik), क्षणभंगुर (kṣaṇbhaṅgur), नश्वर (naśvar)
  2. occasional

References

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ नित्य (nitya).

Adjective

अनित्य • (anitya)

  1. noneternal, impermanent; transient, ephemeral
  2. occasional, incidental
  3. unperemptory, unobligatory (a rule etc.)
  4. unusual, irregular, extraordinary
  5. unsteady, unstable, fickle
  6. uncertain, doubtful

Declension

Masculine a-stem declension of नित्य
singular dual plural
nominative नित्यः (nityaḥ) नित्यौ (nityau)
नित्या¹ (nityā¹)
नित्याः (nityāḥ)
नित्यासः¹ (nityāsaḥ¹)
accusative नित्यम् (nityam) नित्यौ (nityau)
नित्या¹ (nityā¹)
नित्यान् (nityān)
instrumental नित्येन (nityena) नित्याभ्याम् (nityābhyām) नित्यैः (nityaiḥ)
नित्येभिः¹ (nityebhiḥ¹)
dative नित्याय (nityāya) नित्याभ्याम् (nityābhyām) नित्येभ्यः (nityebhyaḥ)
ablative नित्यात् (nityāt) नित्याभ्याम् (nityābhyām) नित्येभ्यः (nityebhyaḥ)
genitive नित्यस्य (nityasya) नित्ययोः (nityayoḥ) नित्यानाम् (nityānām)
locative नित्ये (nitye) नित्ययोः (nityayoḥ) नित्येषु (nityeṣu)
vocative नित्य (nitya) नित्यौ (nityau)
नित्या¹ (nityā¹)
नित्याः (nityāḥ)
नित्यासः¹ (nityāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of नित्या
singular dual plural
nominative नित्या (nityā) नित्ये (nitye) नित्याः (nityāḥ)
accusative नित्याम् (nityām) नित्ये (nitye) नित्याः (nityāḥ)
instrumental नित्यया (nityayā)
नित्या¹ (nityā¹)
नित्याभ्याम् (nityābhyām) नित्याभिः (nityābhiḥ)
dative नित्यायै (nityāyai) नित्याभ्याम् (nityābhyām) नित्याभ्यः (nityābhyaḥ)
ablative नित्यायाः (nityāyāḥ)
नित्यायै² (nityāyai²)
नित्याभ्याम् (nityābhyām) नित्याभ्यः (nityābhyaḥ)
genitive नित्यायाः (nityāyāḥ)
नित्यायै² (nityāyai²)
नित्ययोः (nityayoḥ) नित्यानाम् (nityānām)
locative नित्यायाम् (nityāyām) नित्ययोः (nityayoḥ) नित्यासु (nityāsu)
vocative नित्ये (nitye) नित्ये (nitye) नित्याः (nityāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नित्य
singular dual plural
nominative नित्यम् (nityam) नित्ये (nitye) नित्यानि (nityāni)
नित्या¹ (nityā¹)
accusative नित्यम् (nityam) नित्ये (nitye) नित्यानि (nityāni)
नित्या¹ (nityā¹)
instrumental नित्येन (nityena) नित्याभ्याम् (nityābhyām) नित्यैः (nityaiḥ)
नित्येभिः¹ (nityebhiḥ¹)
dative नित्याय (nityāya) नित्याभ्याम् (nityābhyām) नित्येभ्यः (nityebhyaḥ)
ablative नित्यात् (nityāt) नित्याभ्याम् (nityābhyām) नित्येभ्यः (nityebhyaḥ)
genitive नित्यस्य (nityasya) नित्ययोः (nityayoḥ) नित्यानाम् (nityānām)
locative नित्ये (nitye) नित्ययोः (nityayoḥ) नित्येषु (nityeṣu)
vocative नित्य (nitya) नित्ये (nitye) नित्यानि (nityāni)
नित्या¹ (nityā¹)
  • ¹Vedic

Derived terms

  • अनित्यकर्मन् (anityakarman)
  • अनित्यक्रिया (anityakriyā)
  • अनित्यता (anityatā)
  • अनित्यत्व (anityatva)
  • अनित्यदत्त (anityadatta)
  • अनित्यदत्तक (anityadattaka)
  • अनित्यदत्रिम (anityadatrima)
  • अनित्यप्रत्यवेक्षा (anityapratyavekṣā)
  • अनित्यभाव (anityabhāva)
  • अनित्यम् (anityam)
  • अनित्यसम (anityasama)
  • अनित्यसमास (anityasamāsa)

Descendants

  • Pali: anicca
    • ? Sinhalese: අනිස (anisa)
  • Prakrit: 𑀅𑀡𑀺𑀘𑁆𑀘 (aṇicca)
    • >? Sinhalese: අනිස (anisa)
  • Assamese: অনিত (onit), অনিত্য (oniitto)
  • Bengali: অনিত্য (onitto)
  • Gujarati: અનિત્ય (anitya)
  • Hindi: अनित्य (anitya)
  • Kannada: ಅನಿತ್ಯ (anitya)
  • Malayalam: അനിത്യം (anityaṁ)
  • Marathi: अनित्य (anitya)
  • Nepali: अनित्य (anitya)
  • Odia: ଅନିତ୍ୟ (anitya)
  • Punjabi: ਅਨਿੱਤ (anitta)
  • Sinhalese: අනිත්‍ය (anitya)
  • Tamil: அநித்தியம் (anittiyam)
  • Telugu: అనిత్యము (anityamu)
  • Tocharian B: anityāt
  • Tocharian B: anityä

References