अनीक

Sanskrit

Alternative forms

Etymology

From अन् (an); ultimately from Proto-Indo-European *h₁éni-h₃kʷ-o-. Cognate to Ancient Greek ἐνωπή (enōpḗ), Welsh wyneb.

Pronunciation

Noun

अनीक • (ánīka) stemm or n

  1. the face
  2. the appearance; splendor
  3. the front; any edge or point
  4. a row or array (of soldiers)
  5. an army; military forces
  6. war, armed conflict, combat

Declension

Masculine a-stem declension of अनीक
singular dual plural
nominative अनीकः (ánīkaḥ) अनीकौ (ánīkau)
अनीका¹ (ánīkā¹)
अनीकाः (ánīkāḥ)
अनीकासः¹ (ánīkāsaḥ¹)
accusative अनीकम् (ánīkam) अनीकौ (ánīkau)
अनीका¹ (ánīkā¹)
अनीकान् (ánīkān)
instrumental अनीकेन (ánīkena) अनीकाभ्याम् (ánīkābhyām) अनीकैः (ánīkaiḥ)
अनीकेभिः¹ (ánīkebhiḥ¹)
dative अनीकाय (ánīkāya) अनीकाभ्याम् (ánīkābhyām) अनीकेभ्यः (ánīkebhyaḥ)
ablative अनीकात् (ánīkāt) अनीकाभ्याम् (ánīkābhyām) अनीकेभ्यः (ánīkebhyaḥ)
genitive अनीकस्य (ánīkasya) अनीकयोः (ánīkayoḥ) अनीकानाम् (ánīkānām)
locative अनीके (ánīke) अनीकयोः (ánīkayoḥ) अनीकेषु (ánīkeṣu)
vocative अनीक (ánīka) अनीकौ (ánīkau)
अनीका¹ (ánīkā¹)
अनीकाः (ánīkāḥ)
अनीकासः¹ (ánīkāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of अनीक
singular dual plural
nominative अनीकम् (ánīkam) अनीके (ánīke) अनीकानि (ánīkāni)
अनीका¹ (ánīkā¹)
accusative अनीकम् (ánīkam) अनीके (ánīke) अनीकानि (ánīkāni)
अनीका¹ (ánīkā¹)
instrumental अनीकेन (ánīkena) अनीकाभ्याम् (ánīkābhyām) अनीकैः (ánīkaiḥ)
अनीकेभिः¹ (ánīkebhiḥ¹)
dative अनीकाय (ánīkāya) अनीकाभ्याम् (ánīkābhyām) अनीकेभ्यः (ánīkebhyaḥ)
ablative अनीकात् (ánīkāt) अनीकाभ्याम् (ánīkābhyām) अनीकेभ्यः (ánīkebhyaḥ)
genitive अनीकस्य (ánīkasya) अनीकयोः (ánīkayoḥ) अनीकानाम् (ánīkānām)
locative अनीके (ánīke) अनीकयोः (ánīkayoḥ) अनीकेषु (ánīkeṣu)
vocative अनीक (ánīka) अनीके (ánīke) अनीकानि (ánīkāni)
अनीका¹ (ánīkā¹)
  • ¹Vedic

References

  • Hellwig, Oliver (2010–2025) “anīka”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.