अनुवाक

Sanskrit

Alternative forms

Noun

अनुवाक • (anuvāka) stemm

  1. saying after, repeating
  2. reading
  3. section (especially of the Vedas)

Declension

Masculine a-stem declension of अनुवाक
singular dual plural
nominative अनुवाकः (anuvākaḥ) अनुवाकौ (anuvākau) अनुवाकाः (anuvākāḥ)
accusative अनुवाकम् (anuvākam) अनुवाकौ (anuvākau) अनुवाकान् (anuvākān)
instrumental अनुवाकेन (anuvākena) अनुवाकाभ्याम् (anuvākābhyām) अनुवाकैः (anuvākaiḥ)
dative अनुवाकाय (anuvākāya) अनुवाकाभ्याम् (anuvākābhyām) अनुवाकेभ्यः (anuvākebhyaḥ)
ablative अनुवाकात् (anuvākāt) अनुवाकाभ्याम् (anuvākābhyām) अनुवाकेभ्यः (anuvākebhyaḥ)
genitive अनुवाकस्य (anuvākasya) अनुवाकयोः (anuvākayoḥ) अनुवाकानाम् (anuvākānām)
locative अनुवाके (anuvāke) अनुवाकयोः (anuvākayoḥ) अनुवाकेषु (anuvākeṣu)
vocative अनुवाक (anuvāka) अनुवाकौ (anuvākau) अनुवाकाः (anuvākāḥ)

References