अनुष्टुभ्

Sanskrit

Alternative scripts

Etymology

Traditionally explained as अनु- (anu-, after) +‎ स्तुभ् (stubh, to praise; to utter a joyful sound, root), literally following in praise, referring to the way it follows the three-pāda (8-syllable unit) गायत्री (gāyatrī) with its four pādas.

Pronunciation

Noun

अनुष्टुभ् • (anuṣṭúbh) stemf

  1. (prosody) the Anuṣṭubh (a category of poetic measures characterised by 32-syllable verses)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.130.4:
      अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव।
      अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत्॥
      agnérgāyatryàbhavatsayúgvoṣṇíhayā savitā́ sáṃ babhūva.
      anuṣṭúbhā sóma ukthaírmáhasvānbṛ́haspáterbṛhatī́ vā́camāvat.
      Closely was Gāyatrī conjoined with Agni, and closely Savitā combined with Usnih.
      Brilliant with Ukthas, Soma joined Anuṣṭubh: Bṛhaspati's voice by Bṛhati was aided.

Declension

Feminine root-stem declension of अनुष्टुभ्
singular dual plural
nominative अनुष्टुप् (anuṣṭúp)
अनुष्टुक् (anuṣṭúk)
अनुष्टुभौ (anuṣṭúbhau)
अनुष्टुभा¹ (anuṣṭúbhā¹)
अनुष्टुभः (anuṣṭúbhaḥ)
accusative अनुष्टुभम् (anuṣṭúbham) अनुष्टुभौ (anuṣṭúbhau)
अनुष्टुभा¹ (anuṣṭúbhā¹)
अनुष्टुभः (anuṣṭúbhaḥ)
instrumental अनुष्टुभा (anuṣṭúbhā) अनुष्टुब्भ्याम् (anuṣṭúbbhyām)
अनुष्टुग्भ्याम् (anuṣṭúgbhyām)
अनुष्टुब्भिः (anuṣṭúbbhiḥ)
dative अनुष्टुभे (anuṣṭúbhe) अनुष्टुब्भ्याम् (anuṣṭúbbhyām)
अनुष्टुग्भ्याम् (anuṣṭúgbhyām)
अनुष्टुब्भ्यः (anuṣṭúbbhyaḥ)
ablative अनुष्टुभः (anuṣṭúbhaḥ) अनुष्टुब्भ्याम् (anuṣṭúbbhyām)
अनुष्टुग्भ्याम् (anuṣṭúgbhyām)
अनुष्टुब्भ्यः (anuṣṭúbbhyaḥ)
genitive अनुष्टुभः (anuṣṭúbhaḥ) अनुष्टुभोः (anuṣṭúbhoḥ) अनुष्टुभाम् (anuṣṭúbhām)
locative अनुष्टुभि (anuṣṭúbhi) अनुष्टुभोः (anuṣṭúbhoḥ) अनुष्टुप्सु (anuṣṭúpsu)
vocative अनुष्टुप् (ánuṣṭup) अनुष्टुभौ (ánuṣṭubhau)
अनुष्टुभा¹ (ánuṣṭubhā¹)
अनुष्टुभः (ánuṣṭubhaḥ)
  • ¹Vedic

References