अनृक्षर

Sanskrit

Etymology

From अन्- (an-) +‎ ऋक्षर (ṛkṣara, thorn).

Pronunciation

Adjective

अनृक्षर • (anṛkṣará) stem

  1. without thorns

Declension

Masculine a-stem declension of अनृक्षर
singular dual plural
nominative अनृक्षरः (anṛkṣaráḥ) अनृक्षरौ (anṛkṣaraú)
अनृक्षरा¹ (anṛkṣarā́¹)
अनृक्षराः (anṛkṣarā́ḥ)
अनृक्षरासः¹ (anṛkṣarā́saḥ¹)
accusative अनृक्षरम् (anṛkṣarám) अनृक्षरौ (anṛkṣaraú)
अनृक्षरा¹ (anṛkṣarā́¹)
अनृक्षरान् (anṛkṣarā́n)
instrumental अनृक्षरेण (anṛkṣaréṇa) अनृक्षराभ्याम् (anṛkṣarā́bhyām) अनृक्षरैः (anṛkṣaraíḥ)
अनृक्षरेभिः¹ (anṛkṣarébhiḥ¹)
dative अनृक्षराय (anṛkṣarā́ya) अनृक्षराभ्याम् (anṛkṣarā́bhyām) अनृक्षरेभ्यः (anṛkṣarébhyaḥ)
ablative अनृक्षरात् (anṛkṣarā́t) अनृक्षराभ्याम् (anṛkṣarā́bhyām) अनृक्षरेभ्यः (anṛkṣarébhyaḥ)
genitive अनृक्षरस्य (anṛkṣarásya) अनृक्षरयोः (anṛkṣaráyoḥ) अनृक्षराणाम् (anṛkṣarā́ṇām)
locative अनृक्षरे (anṛkṣaré) अनृक्षरयोः (anṛkṣaráyoḥ) अनृक्षरेषु (anṛkṣaréṣu)
vocative अनृक्षर (ánṛkṣara) अनृक्षरौ (ánṛkṣarau)
अनृक्षरा¹ (ánṛkṣarā¹)
अनृक्षराः (ánṛkṣarāḥ)
अनृक्षरासः¹ (ánṛkṣarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अनृक्षरा
singular dual plural
nominative अनृक्षरा (anṛkṣarā́) अनृक्षरे (anṛkṣaré) अनृक्षराः (anṛkṣarā́ḥ)
accusative अनृक्षराम् (anṛkṣarā́m) अनृक्षरे (anṛkṣaré) अनृक्षराः (anṛkṣarā́ḥ)
instrumental अनृक्षरया (anṛkṣaráyā)
अनृक्षरा¹ (anṛkṣarā́¹)
अनृक्षराभ्याम् (anṛkṣarā́bhyām) अनृक्षराभिः (anṛkṣarā́bhiḥ)
dative अनृक्षरायै (anṛkṣarā́yai) अनृक्षराभ्याम् (anṛkṣarā́bhyām) अनृक्षराभ्यः (anṛkṣarā́bhyaḥ)
ablative अनृक्षरायाः (anṛkṣarā́yāḥ)
अनृक्षरायै² (anṛkṣarā́yai²)
अनृक्षराभ्याम् (anṛkṣarā́bhyām) अनृक्षराभ्यः (anṛkṣarā́bhyaḥ)
genitive अनृक्षरायाः (anṛkṣarā́yāḥ)
अनृक्षरायै² (anṛkṣarā́yai²)
अनृक्षरयोः (anṛkṣaráyoḥ) अनृक्षराणाम् (anṛkṣarā́ṇām)
locative अनृक्षरायाम् (anṛkṣarā́yām) अनृक्षरयोः (anṛkṣaráyoḥ) अनृक्षरासु (anṛkṣarā́su)
vocative अनृक्षरे (ánṛkṣare) अनृक्षरे (ánṛkṣare) अनृक्षराः (ánṛkṣarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनृक्षर
singular dual plural
nominative अनृक्षरम् (anṛkṣarám) अनृक्षरे (anṛkṣaré) अनृक्षराणि (anṛkṣarā́ṇi)
अनृक्षरा¹ (anṛkṣarā́¹)
accusative अनृक्षरम् (anṛkṣarám) अनृक्षरे (anṛkṣaré) अनृक्षराणि (anṛkṣarā́ṇi)
अनृक्षरा¹ (anṛkṣarā́¹)
instrumental अनृक्षरेण (anṛkṣaréṇa) अनृक्षराभ्याम् (anṛkṣarā́bhyām) अनृक्षरैः (anṛkṣaraíḥ)
अनृक्षरेभिः¹ (anṛkṣarébhiḥ¹)
dative अनृक्षराय (anṛkṣarā́ya) अनृक्षराभ्याम् (anṛkṣarā́bhyām) अनृक्षरेभ्यः (anṛkṣarébhyaḥ)
ablative अनृक्षरात् (anṛkṣarā́t) अनृक्षराभ्याम् (anṛkṣarā́bhyām) अनृक्षरेभ्यः (anṛkṣarébhyaḥ)
genitive अनृक्षरस्य (anṛkṣarásya) अनृक्षरयोः (anṛkṣaráyoḥ) अनृक्षराणाम् (anṛkṣarā́ṇām)
locative अनृक्षरे (anṛkṣaré) अनृक्षरयोः (anṛkṣaráyoḥ) अनृक्षरेषु (anṛkṣaréṣu)
vocative अनृक्षर (ánṛkṣara) अनृक्षरे (ánṛkṣare) अनृक्षराणि (ánṛkṣarāṇi)
अनृक्षरा¹ (ánṛkṣarā¹)
  • ¹Vedic