अन्तराय

Pali

Alternative forms

Noun

अन्तराय m

  1. Devanagari script form of antarāya (obstacle)

Declension

Sanskrit

Etymology

From अन्तर (antara) +‎ आय (āya).

Noun

अन्तराय • (antarāya) stemm

  1. obstacle, impediment
  2. intervention

Declension

Masculine a-stem declension of अन्तराय
singular dual plural
nominative अन्तरायः (antarāyaḥ) अन्तरायौ (antarāyau)
अन्तराया¹ (antarāyā¹)
अन्तरायाः (antarāyāḥ)
अन्तरायासः¹ (antarāyāsaḥ¹)
accusative अन्तरायम् (antarāyam) अन्तरायौ (antarāyau)
अन्तराया¹ (antarāyā¹)
अन्तरायान् (antarāyān)
instrumental अन्तरायेण (antarāyeṇa) अन्तरायाभ्याम् (antarāyābhyām) अन्तरायैः (antarāyaiḥ)
अन्तरायेभिः¹ (antarāyebhiḥ¹)
dative अन्तरायाय (antarāyāya) अन्तरायाभ्याम् (antarāyābhyām) अन्तरायेभ्यः (antarāyebhyaḥ)
ablative अन्तरायात् (antarāyāt) अन्तरायाभ्याम् (antarāyābhyām) अन्तरायेभ्यः (antarāyebhyaḥ)
genitive अन्तरायस्य (antarāyasya) अन्तराययोः (antarāyayoḥ) अन्तरायाणाम् (antarāyāṇām)
locative अन्तराये (antarāye) अन्तराययोः (antarāyayoḥ) अन्तरायेषु (antarāyeṣu)
vocative अन्तराय (antarāya) अन्तरायौ (antarāyau)
अन्तराया¹ (antarāyā¹)
अन्तरायाः (antarāyāḥ)
अन्तरायासः¹ (antarāyāsaḥ¹)
  • ¹Vedic

Descendants