अन्ताराष्ट्रिय
Sanskrit
Alternative scripts
Alternative scripts
- অন্তাৰাষ্ট্ৰিয় (Assamese script)
- ᬅᬦ᭄ᬢᬵᬭᬵᬱ᭄ᬝ᭄ᬭᬶᬬ (Balinese script)
- অন্তারাষ্ট্রিয় (Bengali script)
- 𑰀𑰡𑰿𑰝𑰯𑰨𑰯𑰬𑰿𑰘𑰿𑰨𑰰𑰧 (Bhaiksuki script)
- 𑀅𑀦𑁆𑀢𑀸𑀭𑀸𑀱𑁆𑀝𑁆𑀭𑀺𑀬 (Brahmi script)
- အန္တာရာၑ္ဋြိယ (Burmese script)
- અન્તારાષ્ટ્રિય (Gujarati script)
- ਅਨ੍ਤਾਰਾਸ਼੍ਟ੍ਰਿਯ (Gurmukhi script)
- 𑌅𑌨𑍍𑌤𑌾𑌰𑌾𑌷𑍍𑌟𑍍𑌰𑌿𑌯 (Grantha script)
- ꦄꦤ꧀ꦠꦴꦫꦴꦰ꧀ꦛꦿꦶꦪ (Javanese script)
- 𑂃𑂢𑂹𑂞𑂰𑂩𑂰𑂭𑂹𑂗𑂹𑂩𑂱𑂨 (Kaithi script)
- ಅನ್ತಾರಾಷ್ಟ್ರಿಯ (Kannada script)
- អន្តារាឞ្ដ្រិយ (Khmer script)
- ອນ຺ຕາຣາຩ຺ຏ຺ຣິຍ (Lao script)
- അന്താരാഷ്ട്രിയ (Malayalam script)
- ᠠᠨᢠᠠ᠊ᠠᡵᠠ᠊ᠠᢢᢞᡵᡳᠶᠠ (Manchu script)
- 𑘀𑘡𑘿𑘝𑘰𑘨𑘰𑘬𑘿𑘘𑘿𑘨𑘱𑘧 (Modi script)
- ᠠᠨᢐᠠᢗᠷᠠᢗᢔᢌᠷᠢᠶ᠋ᠠ᠋ (Mongolian script)
- 𑦠𑧁𑧠𑦽𑧑𑧈𑧑𑧌𑧠𑦸𑧠𑧈𑧒𑧇 (Nandinagari script)
- 𑐀𑐣𑑂𑐟𑐵𑐬𑐵𑐲𑑂𑐚𑑂𑐬𑐶𑐫 (Newa script)
- ଅନ୍ତାରାଷ୍ଟ୍ରିଯ (Odia script)
- ꢂꢥ꣄ꢡꢵꢬꢵꢰ꣄ꢜ꣄ꢬꢶꢫ (Saurashtra script)
- 𑆃𑆤𑇀𑆠𑆳𑆫𑆳𑆰𑇀𑆛𑇀𑆫𑆴𑆪 (Sharada script)
- 𑖀𑖡𑖿𑖝𑖯𑖨𑖯𑖬𑖿𑖘𑖿𑖨𑖰𑖧 (Siddham script)
- අන්තාරාෂ්ට්රිය (Sinhalese script)
- 𑩐𑩯 𑪙𑩫𑩛𑩼𑩛𑪀 𑪙𑩦 𑪙𑩼𑩑𑩻 (Soyombo script)
- 𑚀𑚝𑚶𑚙𑚭𑚤𑚭𑚶𑚔𑚶𑚤𑚮𑚣 (Takri script)
- அந்தாராஷ்ட்ரிய (Tamil script)
- అన్తారాష్ట్రియ (Telugu script)
- อนฺตาราษฺฏฺริย (Thai script)
- ཨ་ནྟཱ་རཱ་ཥྚྲི་ཡ (Tibetan script)
- 𑒁𑒢𑓂𑒞𑒰𑒩𑒰𑒭𑓂𑒙𑓂𑒩𑒱𑒨 (Tirhuta script)
- 𑨀𑨝𑩇𑨙𑨊𑨫𑨊𑨯𑩇𑨔𑩇𑨫𑨁𑨪 (Zanabazar Square script)
Etymology
अन्तर् (antar) + राष्ट्रिय (rāṣṭriya)
Pronunciation
- (Classical Sanskrit) IPA(key): /ɐn̪.t̪ɑː.ɾɑːʂ.ʈɾi.jɐ/
Adjective
अन्ताराष्ट्रिय • (antārāṣṭriya) stem (New Sanskrit)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अन्ताराष्ट्रियः (antārāṣṭriyaḥ) | अन्ताराष्ट्रियौ (antārāṣṭriyau) | अन्ताराष्ट्रियाः (antārāṣṭriyāḥ) |
| accusative | अन्ताराष्ट्रियम् (antārāṣṭriyam) | अन्ताराष्ट्रियौ (antārāṣṭriyau) | अन्ताराष्ट्रियान् (antārāṣṭriyān) |
| instrumental | अन्ताराष्ट्रियेण (antārāṣṭriyeṇa) | अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) | अन्ताराष्ट्रियैः (antārāṣṭriyaiḥ) |
| dative | अन्ताराष्ट्रियाय (antārāṣṭriyāya) | अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) | अन्ताराष्ट्रियेभ्यः (antārāṣṭriyebhyaḥ) |
| ablative | अन्ताराष्ट्रियात् (antārāṣṭriyāt) | अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) | अन्ताराष्ट्रियेभ्यः (antārāṣṭriyebhyaḥ) |
| genitive | अन्ताराष्ट्रियस्य (antārāṣṭriyasya) | अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) | अन्ताराष्ट्रियाणाम् (antārāṣṭriyāṇām) |
| locative | अन्ताराष्ट्रिये (antārāṣṭriye) | अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) | अन्ताराष्ट्रियेषु (antārāṣṭriyeṣu) |
| vocative | अन्ताराष्ट्रिय (antārāṣṭriya) | अन्ताराष्ट्रियौ (antārāṣṭriyau) | अन्ताराष्ट्रियाः (antārāṣṭriyāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | अन्ताराष्ट्रिया (antārāṣṭriyā) | अन्ताराष्ट्रिये (antārāṣṭriye) | अन्ताराष्ट्रियाः (antārāṣṭriyāḥ) |
| accusative | अन्ताराष्ट्रियाम् (antārāṣṭriyām) | अन्ताराष्ट्रिये (antārāṣṭriye) | अन्ताराष्ट्रियाः (antārāṣṭriyāḥ) |
| instrumental | अन्ताराष्ट्रियया (antārāṣṭriyayā) | अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) | अन्ताराष्ट्रियाभिः (antārāṣṭriyābhiḥ) |
| dative | अन्ताराष्ट्रियायै (antārāṣṭriyāyai) | अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) | अन्ताराष्ट्रियाभ्यः (antārāṣṭriyābhyaḥ) |
| ablative | अन्ताराष्ट्रियायाः (antārāṣṭriyāyāḥ) | अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) | अन्ताराष्ट्रियाभ्यः (antārāṣṭriyābhyaḥ) |
| genitive | अन्ताराष्ट्रियायाः (antārāṣṭriyāyāḥ) | अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) | अन्ताराष्ट्रियाणाम् (antārāṣṭriyāṇām) |
| locative | अन्ताराष्ट्रियायाम् (antārāṣṭriyāyām) | अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) | अन्ताराष्ट्रियासु (antārāṣṭriyāsu) |
| vocative | अन्ताराष्ट्रिये (antārāṣṭriye) | अन्ताराष्ट्रिये (antārāṣṭriye) | अन्ताराष्ट्रियाः (antārāṣṭriyāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | अन्ताराष्ट्रियम् (antārāṣṭriyam) | अन्ताराष्ट्रिये (antārāṣṭriye) | अन्ताराष्ट्रियाणि (antārāṣṭriyāṇi) |
| accusative | अन्ताराष्ट्रियम् (antārāṣṭriyam) | अन्ताराष्ट्रिये (antārāṣṭriye) | अन्ताराष्ट्रियाणि (antārāṣṭriyāṇi) |
| instrumental | अन्ताराष्ट्रियेण (antārāṣṭriyeṇa) | अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) | अन्ताराष्ट्रियैः (antārāṣṭriyaiḥ) |
| dative | अन्ताराष्ट्रियाय (antārāṣṭriyāya) | अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) | अन्ताराष्ट्रियेभ्यः (antārāṣṭriyebhyaḥ) |
| ablative | अन्ताराष्ट्रियात् (antārāṣṭriyāt) | अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) | अन्ताराष्ट्रियेभ्यः (antārāṣṭriyebhyaḥ) |
| genitive | अन्ताराष्ट्रियस्य (antārāṣṭriyasya) | अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) | अन्ताराष्ट्रियाणाम् (antārāṣṭriyāṇām) |
| locative | अन्ताराष्ट्रिये (antārāṣṭriye) | अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) | अन्ताराष्ट्रियेषु (antārāṣṭriyeṣu) |
| vocative | अन्ताराष्ट्रिय (antārāṣṭriya) | अन्ताराष्ट्रिये (antārāṣṭriye) | अन्ताराष्ट्रियाणि (antārāṣṭriyāṇi) |