अन्त्य

Sanskrit

Sanskrit numbers (edit)
 ←  1012 [a], [b] ←  1014 १०००००००००००००००
1015
1016  →  1017  → 
    Cardinal: अन्त्य (antya)

Alternative scripts

Etymology

From अन्त (ánta) +‎ -य (-ya). Compare with English end.

Pronunciation

Adjective

अन्त्य • (ántya) stem

  1. last in place, in time, or in order
  2. lowest in place or condition, undermost, inferior
  3. belonging to the lowest caste

Declension

Masculine a-stem declension of अन्त्य
singular dual plural
nominative अन्त्यः (ántyaḥ) अन्त्यौ (ántyau)
अन्त्या¹ (ántyā¹)
अन्त्याः (ántyāḥ)
अन्त्यासः¹ (ántyāsaḥ¹)
accusative अन्त्यम् (ántyam) अन्त्यौ (ántyau)
अन्त्या¹ (ántyā¹)
अन्त्यान् (ántyān)
instrumental अन्त्येन (ántyena) अन्त्याभ्याम् (ántyābhyām) अन्त्यैः (ántyaiḥ)
अन्त्येभिः¹ (ántyebhiḥ¹)
dative अन्त्याय (ántyāya) अन्त्याभ्याम् (ántyābhyām) अन्त्येभ्यः (ántyebhyaḥ)
ablative अन्त्यात् (ántyāt) अन्त्याभ्याम् (ántyābhyām) अन्त्येभ्यः (ántyebhyaḥ)
genitive अन्त्यस्य (ántyasya) अन्त्ययोः (ántyayoḥ) अन्त्यानाम् (ántyānām)
locative अन्त्ये (ántye) अन्त्ययोः (ántyayoḥ) अन्त्येषु (ántyeṣu)
vocative अन्त्य (ántya) अन्त्यौ (ántyau)
अन्त्या¹ (ántyā¹)
अन्त्याः (ántyāḥ)
अन्त्यासः¹ (ántyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अन्त्या
singular dual plural
nominative अन्त्या (ántyā) अन्त्ये (ántye) अन्त्याः (ántyāḥ)
accusative अन्त्याम् (ántyām) अन्त्ये (ántye) अन्त्याः (ántyāḥ)
instrumental अन्त्यया (ántyayā)
अन्त्या¹ (ántyā¹)
अन्त्याभ्याम् (ántyābhyām) अन्त्याभिः (ántyābhiḥ)
dative अन्त्यायै (ántyāyai) अन्त्याभ्याम् (ántyābhyām) अन्त्याभ्यः (ántyābhyaḥ)
ablative अन्त्यायाः (ántyāyāḥ)
अन्त्यायै² (ántyāyai²)
अन्त्याभ्याम् (ántyābhyām) अन्त्याभ्यः (ántyābhyaḥ)
genitive अन्त्यायाः (ántyāyāḥ)
अन्त्यायै² (ántyāyai²)
अन्त्ययोः (ántyayoḥ) अन्त्यानाम् (ántyānām)
locative अन्त्यायाम् (ántyāyām) अन्त्ययोः (ántyayoḥ) अन्त्यासु (ántyāsu)
vocative अन्त्ये (ántye) अन्त्ये (ántye) अन्त्याः (ántyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अन्त्य
singular dual plural
nominative अन्त्यम् (ántyam) अन्त्ये (ántye) अन्त्यानि (ántyāni)
अन्त्या¹ (ántyā¹)
accusative अन्त्यम् (ántyam) अन्त्ये (ántye) अन्त्यानि (ántyāni)
अन्त्या¹ (ántyā¹)
instrumental अन्त्येन (ántyena) अन्त्याभ्याम् (ántyābhyām) अन्त्यैः (ántyaiḥ)
अन्त्येभिः¹ (ántyebhiḥ¹)
dative अन्त्याय (ántyāya) अन्त्याभ्याम् (ántyābhyām) अन्त्येभ्यः (ántyebhyaḥ)
ablative अन्त्यात् (ántyāt) अन्त्याभ्याम् (ántyābhyām) अन्त्येभ्यः (ántyebhyaḥ)
genitive अन्त्यस्य (ántyasya) अन्त्ययोः (ántyayoḥ) अन्त्यानाम् (ántyānām)
locative अन्त्ये (ántye) अन्त्ययोः (ántyayoḥ) अन्त्येषु (ántyeṣu)
vocative अन्त्य (ántya) अन्त्ये (ántye) अन्त्यानि (ántyāni)
अन्त्या¹ (ántyā¹)
  • ¹Vedic

Derived terms

  • अन्त्यक्रिया (antyakriyā)
  • अन्त्यभ (antyabha)
  • अन्त्यवर्ण (antyavarṇa)
  • अन्त्यावसायिन् (antyāvasāyin)
  • अन्त्येष्टि (antyeṣṭi)

Descendants

  • Hindi: अन्त्य (antya)
  • Kannada: ಅಂತ್ಯ (antya)
  • Malayalam: അന്ത്യം (antyaṁ)

Noun

अन्त्य • (antya) stemn

  1. 1 quadrillion or 10,00,00,000 crores
  2. the twelfth sign of the zodiac
  3. the last member of a mathematical series

Declension

Neuter a-stem declension of अन्त्य
singular dual plural
nominative अन्त्यम् (antyam) अन्त्ये (antye) अन्त्यानि (antyāni)
accusative अन्त्यम् (antyam) अन्त्ये (antye) अन्त्यानि (antyāni)
instrumental अन्त्येन (antyena) अन्त्याभ्याम् (antyābhyām) अन्त्यैः (antyaiḥ)
dative अन्त्याय (antyāya) अन्त्याभ्याम् (antyābhyām) अन्त्येभ्यः (antyebhyaḥ)
ablative अन्त्यात् (antyāt) अन्त्याभ्याम् (antyābhyām) अन्त्येभ्यः (antyebhyaḥ)
genitive अन्त्यस्य (antyasya) अन्त्ययोः (antyayoḥ) अन्त्यानाम् (antyānām)
locative अन्त्ये (antye) अन्त्ययोः (antyayoḥ) अन्त्येषु (antyeṣu)
vocative अन्त्य (antya) अन्त्ये (antye) अन्त्यानि (antyāni)

References

  • Monier Williams (1899) “अन्त्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 44, column 3.
  • Mayrhofer, Manfred (1992) “ánta-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 75