अपगम

Sanskrit

Alternative forms

Etymology

From अप- (apa-) +‎ गम (gama).

Pronunciation

Noun

अपगम • (apagama) stemm

  1. the act of moving out of an apartment

Declension

Masculine a-stem declension of अपगम
singular dual plural
nominative अपगमः (apagamaḥ) अपगमौ (apagamau)
अपगमा¹ (apagamā¹)
अपगमाः (apagamāḥ)
अपगमासः¹ (apagamāsaḥ¹)
accusative अपगमम् (apagamam) अपगमौ (apagamau)
अपगमा¹ (apagamā¹)
अपगमान् (apagamān)
instrumental अपगमेन (apagamena) अपगमाभ्याम् (apagamābhyām) अपगमैः (apagamaiḥ)
अपगमेभिः¹ (apagamebhiḥ¹)
dative अपगमाय (apagamāya) अपगमाभ्याम् (apagamābhyām) अपगमेभ्यः (apagamebhyaḥ)
ablative अपगमात् (apagamāt) अपगमाभ्याम् (apagamābhyām) अपगमेभ्यः (apagamebhyaḥ)
genitive अपगमस्य (apagamasya) अपगमयोः (apagamayoḥ) अपगमानाम् (apagamānām)
locative अपगमे (apagame) अपगमयोः (apagamayoḥ) अपगमेषु (apagameṣu)
vocative अपगम (apagama) अपगमौ (apagamau)
अपगमा¹ (apagamā¹)
अपगमाः (apagamāḥ)
अपगमासः¹ (apagamāsaḥ¹)
  • ¹Vedic