अपरा

See also: अपर and अपार

Sanskrit

Adjective

अपरा • (aparā)

  1. feminine singular nominative of अपर (apara)

Noun

अपरा • (aparā) stemf

  1. west (L.)
  2. womb (L.)
  3. rear of an elephant (L.)
  4. exoteric Vedanta doctrine (IndSt.)

Declension

Feminine ā-stem declension of अपरा
singular dual plural
nominative अपरा (aparā) अपरे (apare) अपराः (aparāḥ)
accusative अपराम् (aparām) अपरे (apare) अपराः (aparāḥ)
instrumental अपरया (aparayā) अपराभ्याम् (aparābhyām) अपराभिः (aparābhiḥ)
dative अपरायै (aparāyai) अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
ablative अपरायाः (aparāyāḥ) अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
genitive अपरायाः (aparāyāḥ) अपरयोः (aparayoḥ) अपरानाम् (aparānām)
locative अपरायाम् (aparāyām) अपरयोः (aparayoḥ) अपरासु (aparāsu)
vocative अपरे (apare) अपरे (apare) अपराः (aparāḥ)

References