अपर्युषित

Sanskrit

Alternative scripts

Etymology

From अ- (a-, negative) +‎ पर्युषित (paryuṣita, stale, unfresh, decomposed).

Pronunciation

Adjective

अपर्युषित • (aparyuṣita) stem

  1. fresh, new, not stale

Declension

Masculine a-stem declension of अपर्युषित
singular dual plural
nominative अपर्युषितः (aparyuṣitaḥ) अपर्युषितौ (aparyuṣitau)
अपर्युषिता¹ (aparyuṣitā¹)
अपर्युषिताः (aparyuṣitāḥ)
अपर्युषितासः¹ (aparyuṣitāsaḥ¹)
accusative अपर्युषितम् (aparyuṣitam) अपर्युषितौ (aparyuṣitau)
अपर्युषिता¹ (aparyuṣitā¹)
अपर्युषितान् (aparyuṣitān)
instrumental अपर्युषितेन (aparyuṣitena) अपर्युषिताभ्याम् (aparyuṣitābhyām) अपर्युषितैः (aparyuṣitaiḥ)
अपर्युषितेभिः¹ (aparyuṣitebhiḥ¹)
dative अपर्युषिताय (aparyuṣitāya) अपर्युषिताभ्याम् (aparyuṣitābhyām) अपर्युषितेभ्यः (aparyuṣitebhyaḥ)
ablative अपर्युषितात् (aparyuṣitāt) अपर्युषिताभ्याम् (aparyuṣitābhyām) अपर्युषितेभ्यः (aparyuṣitebhyaḥ)
genitive अपर्युषितस्य (aparyuṣitasya) अपर्युषितयोः (aparyuṣitayoḥ) अपर्युषितानाम् (aparyuṣitānām)
locative अपर्युषिते (aparyuṣite) अपर्युषितयोः (aparyuṣitayoḥ) अपर्युषितेषु (aparyuṣiteṣu)
vocative अपर्युषित (aparyuṣita) अपर्युषितौ (aparyuṣitau)
अपर्युषिता¹ (aparyuṣitā¹)
अपर्युषिताः (aparyuṣitāḥ)
अपर्युषितासः¹ (aparyuṣitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अपर्युषिता
singular dual plural
nominative अपर्युषिता (aparyuṣitā) अपर्युषिते (aparyuṣite) अपर्युषिताः (aparyuṣitāḥ)
accusative अपर्युषिताम् (aparyuṣitām) अपर्युषिते (aparyuṣite) अपर्युषिताः (aparyuṣitāḥ)
instrumental अपर्युषितया (aparyuṣitayā)
अपर्युषिता¹ (aparyuṣitā¹)
अपर्युषिताभ्याम् (aparyuṣitābhyām) अपर्युषिताभिः (aparyuṣitābhiḥ)
dative अपर्युषितायै (aparyuṣitāyai) अपर्युषिताभ्याम् (aparyuṣitābhyām) अपर्युषिताभ्यः (aparyuṣitābhyaḥ)
ablative अपर्युषितायाः (aparyuṣitāyāḥ)
अपर्युषितायै² (aparyuṣitāyai²)
अपर्युषिताभ्याम् (aparyuṣitābhyām) अपर्युषिताभ्यः (aparyuṣitābhyaḥ)
genitive अपर्युषितायाः (aparyuṣitāyāḥ)
अपर्युषितायै² (aparyuṣitāyai²)
अपर्युषितयोः (aparyuṣitayoḥ) अपर्युषितानाम् (aparyuṣitānām)
locative अपर्युषितायाम् (aparyuṣitāyām) अपर्युषितयोः (aparyuṣitayoḥ) अपर्युषितासु (aparyuṣitāsu)
vocative अपर्युषिते (aparyuṣite) अपर्युषिते (aparyuṣite) अपर्युषिताः (aparyuṣitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अपर्युषित
singular dual plural
nominative अपर्युषितम् (aparyuṣitam) अपर्युषिते (aparyuṣite) अपर्युषितानि (aparyuṣitāni)
अपर्युषिता¹ (aparyuṣitā¹)
accusative अपर्युषितम् (aparyuṣitam) अपर्युषिते (aparyuṣite) अपर्युषितानि (aparyuṣitāni)
अपर्युषिता¹ (aparyuṣitā¹)
instrumental अपर्युषितेन (aparyuṣitena) अपर्युषिताभ्याम् (aparyuṣitābhyām) अपर्युषितैः (aparyuṣitaiḥ)
अपर्युषितेभिः¹ (aparyuṣitebhiḥ¹)
dative अपर्युषिताय (aparyuṣitāya) अपर्युषिताभ्याम् (aparyuṣitābhyām) अपर्युषितेभ्यः (aparyuṣitebhyaḥ)
ablative अपर्युषितात् (aparyuṣitāt) अपर्युषिताभ्याम् (aparyuṣitābhyām) अपर्युषितेभ्यः (aparyuṣitebhyaḥ)
genitive अपर्युषितस्य (aparyuṣitasya) अपर्युषितयोः (aparyuṣitayoḥ) अपर्युषितानाम् (aparyuṣitānām)
locative अपर्युषिते (aparyuṣite) अपर्युषितयोः (aparyuṣitayoḥ) अपर्युषितेषु (aparyuṣiteṣu)
vocative अपर्युषित (aparyuṣita) अपर्युषिते (aparyuṣite) अपर्युषितानि (aparyuṣitāni)
अपर्युषिता¹ (aparyuṣitā¹)
  • ¹Vedic

Further reading