अपाय

Sanskrit

Alternative scripts

Etymology

From अपे (ape, to go away, root).

Pronunciation

Noun

अपाय • (apāya) stemm

  1. danger, risk
    उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्।
    upāyaṃ cintayet prājñastathāpāyaṃ ca cintayet.
    The wise (man) must calculate the means and also the risk.
  2. injury, loss
  3. destruction

Declension

Masculine a-stem declension of अपाय
singular dual plural
nominative अपायः (apāyaḥ) अपायौ (apāyau)
अपाया¹ (apāyā¹)
अपायाः (apāyāḥ)
अपायासः¹ (apāyāsaḥ¹)
accusative अपायम् (apāyam) अपायौ (apāyau)
अपाया¹ (apāyā¹)
अपायान् (apāyān)
instrumental अपायेन (apāyena) अपायाभ्याम् (apāyābhyām) अपायैः (apāyaiḥ)
अपायेभिः¹ (apāyebhiḥ¹)
dative अपायाय (apāyāya) अपायाभ्याम् (apāyābhyām) अपायेभ्यः (apāyebhyaḥ)
ablative अपायात् (apāyāt) अपायाभ्याम् (apāyābhyām) अपायेभ्यः (apāyebhyaḥ)
genitive अपायस्य (apāyasya) अपाययोः (apāyayoḥ) अपायानाम् (apāyānām)
locative अपाये (apāye) अपाययोः (apāyayoḥ) अपायेषु (apāyeṣu)
vocative अपाय (apāya) अपायौ (apāyau)
अपाया¹ (apāyā¹)
अपायाः (apāyāḥ)
अपायासः¹ (apāyāsaḥ¹)
  • ¹Vedic

Descendants

  • Kannada: ಅಪಾಯ (apāya)
  • Malayalam: അപായം (apāyaṁ)
  • Pali: apāya
  • Tamil: அபாயம் (apāyam)
  • Telugu: అపాయము (apāyamu)
  • Tocharian B: apāy

References