अपूप

Sanskrit

Alternative scripts

Etymology

Borrowed from Dravidian; ultimately from Proto-Dravidian *appam (rice cake).

Pronunciation

Noun

अपूप • (apūpá) stemm

  1. a cake made from finely ground flour; a fine bread
  2. honeycomb

Declension

Masculine a-stem declension of अपूप
singular dual plural
nominative अपूपः (apūpáḥ) अपूपौ (apūpaú)
अपूपा¹ (apūpā́¹)
अपूपाः (apūpā́ḥ)
अपूपासः¹ (apūpā́saḥ¹)
accusative अपूपम् (apūpám) अपूपौ (apūpaú)
अपूपा¹ (apūpā́¹)
अपूपान् (apūpā́n)
instrumental अपूपेन (apūpéna) अपूपाभ्याम् (apūpā́bhyām) अपूपैः (apūpaíḥ)
अपूपेभिः¹ (apūpébhiḥ¹)
dative अपूपाय (apūpā́ya) अपूपाभ्याम् (apūpā́bhyām) अपूपेभ्यः (apūpébhyaḥ)
ablative अपूपात् (apūpā́t) अपूपाभ्याम् (apūpā́bhyām) अपूपेभ्यः (apūpébhyaḥ)
genitive अपूपस्य (apūpásya) अपूपयोः (apūpáyoḥ) अपूपानाम् (apūpā́nām)
locative अपूपे (apūpé) अपूपयोः (apūpáyoḥ) अपूपेषु (apūpéṣu)
vocative अपूप (ápūpa) अपूपौ (ápūpau)
अपूपा¹ (ápūpā¹)
अपूपाः (ápūpāḥ)
अपूपासः¹ (ápūpāsaḥ¹)
  • ¹Vedic