अमित्र

Sanskrit

Etymology

From the root अम् (am) or possibly अ- (a-) +‎ मित्र (mitra).

Noun

अमित्र • (amítra) stemm or f

  1. not a friend (Pāṇi.)
  2. an enemy, adversary, foe (RV. etc.)

Declension

Masculine a-stem declension of अमित्र
singular dual plural
nominative अमित्रः (amítraḥ) अमित्रौ (amítrau)
अमित्रा¹ (amítrā¹)
अमित्राः (amítrāḥ)
अमित्रासः¹ (amítrāsaḥ¹)
accusative अमित्रम् (amítram) अमित्रौ (amítrau)
अमित्रा¹ (amítrā¹)
अमित्रान् (amítrān)
instrumental अमित्रेण (amítreṇa) अमित्राभ्याम् (amítrābhyām) अमित्रैः (amítraiḥ)
अमित्रेभिः¹ (amítrebhiḥ¹)
dative अमित्राय (amítrāya) अमित्राभ्याम् (amítrābhyām) अमित्रेभ्यः (amítrebhyaḥ)
ablative अमित्रात् (amítrāt) अमित्राभ्याम् (amítrābhyām) अमित्रेभ्यः (amítrebhyaḥ)
genitive अमित्रस्य (amítrasya) अमित्रयोः (amítrayoḥ) अमित्राणाम् (amítrāṇām)
locative अमित्रे (amítre) अमित्रयोः (amítrayoḥ) अमित्रेषु (amítreṣu)
vocative अमित्र (ámitra) अमित्रौ (ámitrau)
अमित्रा¹ (ámitrā¹)
अमित्राः (ámitrāḥ)
अमित्रासः¹ (ámitrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अमित्रा
singular dual plural
nominative अमित्रा (amítrā) अमित्रे (amítre) अमित्राः (amítrāḥ)
accusative अमित्राम् (amítrām) अमित्रे (amítre) अमित्राः (amítrāḥ)
instrumental अमित्रया (amítrayā)
अमित्रा¹ (amítrā¹)
अमित्राभ्याम् (amítrābhyām) अमित्राभिः (amítrābhiḥ)
dative अमित्रायै (amítrāyai) अमित्राभ्याम् (amítrābhyām) अमित्राभ्यः (amítrābhyaḥ)
ablative अमित्रायाः (amítrāyāḥ)
अमित्रायै² (amítrāyai²)
अमित्राभ्याम् (amítrābhyām) अमित्राभ्यः (amítrābhyaḥ)
genitive अमित्रायाः (amítrāyāḥ)
अमित्रायै² (amítrāyai²)
अमित्रयोः (amítrayoḥ) अमित्राणाम् (amítrāṇām)
locative अमित्रायाम् (amítrāyām) अमित्रयोः (amítrayoḥ) अमित्रासु (amítrāsu)
vocative अमित्रे (ámitre) अमित्रे (ámitre) अमित्राः (ámitrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Pali: amitta

Adjective

अमित्र • (amítra)

  1. not having a friend, friendless

Declension

Masculine a-stem declension of अमित्र
singular dual plural
nominative अमित्रः (amítraḥ) अमित्रौ (amítrau)
अमित्रा¹ (amítrā¹)
अमित्राः (amítrāḥ)
अमित्रासः¹ (amítrāsaḥ¹)
accusative अमित्रम् (amítram) अमित्रौ (amítrau)
अमित्रा¹ (amítrā¹)
अमित्रान् (amítrān)
instrumental अमित्रेण (amítreṇa) अमित्राभ्याम् (amítrābhyām) अमित्रैः (amítraiḥ)
अमित्रेभिः¹ (amítrebhiḥ¹)
dative अमित्राय (amítrāya) अमित्राभ्याम् (amítrābhyām) अमित्रेभ्यः (amítrebhyaḥ)
ablative अमित्रात् (amítrāt) अमित्राभ्याम् (amítrābhyām) अमित्रेभ्यः (amítrebhyaḥ)
genitive अमित्रस्य (amítrasya) अमित्रयोः (amítrayoḥ) अमित्राणाम् (amítrāṇām)
locative अमित्रे (amítre) अमित्रयोः (amítrayoḥ) अमित्रेषु (amítreṣu)
vocative अमित्र (ámitra) अमित्रौ (ámitrau)
अमित्रा¹ (ámitrā¹)
अमित्राः (ámitrāḥ)
अमित्रासः¹ (ámitrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अमित्रा
singular dual plural
nominative अमित्रा (amítrā) अमित्रे (amítre) अमित्राः (amítrāḥ)
accusative अमित्राम् (amítrām) अमित्रे (amítre) अमित्राः (amítrāḥ)
instrumental अमित्रया (amítrayā)
अमित्रा¹ (amítrā¹)
अमित्राभ्याम् (amítrābhyām) अमित्राभिः (amítrābhiḥ)
dative अमित्रायै (amítrāyai) अमित्राभ्याम् (amítrābhyām) अमित्राभ्यः (amítrābhyaḥ)
ablative अमित्रायाः (amítrāyāḥ)
अमित्रायै² (amítrāyai²)
अमित्राभ्याम् (amítrābhyām) अमित्राभ्यः (amítrābhyaḥ)
genitive अमित्रायाः (amítrāyāḥ)
अमित्रायै² (amítrāyai²)
अमित्रयोः (amítrayoḥ) अमित्राणाम् (amítrāṇām)
locative अमित्रायाम् (amítrāyām) अमित्रयोः (amítrayoḥ) अमित्रासु (amítrāsu)
vocative अमित्रे (ámitre) अमित्रे (ámitre) अमित्राः (ámitrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अमित्र
singular dual plural
nominative अमित्रम् (amítram) अमित्रे (amítre) अमित्राणि (amítrāṇi)
अमित्रा¹ (amítrā¹)
accusative अमित्रम् (amítram) अमित्रे (amítre) अमित्राणि (amítrāṇi)
अमित्रा¹ (amítrā¹)
instrumental अमित्रेण (amítreṇa) अमित्राभ्याम् (amítrābhyām) अमित्रैः (amítraiḥ)
अमित्रेभिः¹ (amítrebhiḥ¹)
dative अमित्राय (amítrāya) अमित्राभ्याम् (amítrābhyām) अमित्रेभ्यः (amítrebhyaḥ)
ablative अमित्रात् (amítrāt) अमित्राभ्याम् (amítrābhyām) अमित्रेभ्यः (amítrebhyaḥ)
genitive अमित्रस्य (amítrasya) अमित्रयोः (amítrayoḥ) अमित्राणाम् (amítrāṇām)
locative अमित्रे (amítre) अमित्रयोः (amítrayoḥ) अमित्रेषु (amítreṣu)
vocative अमित्र (ámitra) अमित्रे (ámitre) अमित्राणि (ámitrāṇi)
अमित्रा¹ (ámitrā¹)
  • ¹Vedic

References