अमेध्य
Hindi
Etymology
Learned borrowing from Sanskrit अमेध्य (amedhyá).
Pronunciation
- (Delhi) IPA(key): /ə.meːd̪ʱ.jᵊ/, [ɐ.meːd̪ʱ.jᵊ]
Adjective
अमेध्य • (amedhya) (indeclinable)
Noun
अमेध्य • (amedhya) m (formal)
Declension
| singular | plural | |
|---|---|---|
| direct | अमेध्य amedhya |
अमेध्य amedhya |
| oblique | अमेध्य amedhya |
अमेध्यों amedhyõ |
| vocative | अमेध्य amedhya |
अमेध्यो amedhyo |
Further reading
- Dāsa, Śyāmasundara (1965–1975) “अमेध्य”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
- Platts, John T. (1884) “अमेध्य”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.
- McGregor, Ronald Stuart (1993) “अमेध्य”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
Sanskrit
Alternative scripts
Alternative scripts
- অমেধ্য (Assamese script)
- ᬅᬫᬾᬥ᭄ᬬ (Balinese script)
- অমেধ্য (Bengali script)
- 𑰀𑰦𑰸𑰠𑰿𑰧 (Bhaiksuki script)
- 𑀅𑀫𑁂𑀥𑁆𑀬 (Brahmi script)
- အမေဓျ (Burmese script)
- અમેધ્ય (Gujarati script)
- ਅਮੇਧ੍ਯ (Gurmukhi script)
- 𑌅𑌮𑍇𑌧𑍍𑌯 (Grantha script)
- ꦄꦩꦺꦣꦾ (Javanese script)
- 𑂃𑂧𑂵𑂡𑂹𑂨 (Kaithi script)
- ಅಮೇಧ್ಯ (Kannada script)
- អមេធ្យ (Khmer script)
- ອເມຘ຺ຍ (Lao script)
- അമേധ്യ (Malayalam script)
- ᠠᠮᡝᢡᠶᠠ (Manchu script)
- 𑘀𑘦𑘹𑘠𑘿𑘧 (Modi script)
- ᠠᠮᠧᢑᠾᠶᠠ (Mongolian script)
- 𑦠𑧆𑧚𑧀𑧠𑧇 (Nandinagari script)
- 𑐀𑐩𑐾𑐢𑑂𑐫 (Newa script)
- ଅମେଧ୍ଯ (Odia script)
- ꢂꢪꢾꢤ꣄ꢫ (Saurashtra script)
- 𑆃𑆩𑆼𑆣𑇀𑆪 (Sharada script)
- 𑖀𑖦𑖸𑖠𑖿𑖧 (Siddham script)
- අමෙධ්ය (Sinhalese script)
- 𑩐𑩴𑩔𑩮 𑪙𑩻 (Soyombo script)
- 𑚀𑚢𑚲𑚜𑚶𑚣 (Takri script)
- அமேத்⁴ய (Tamil script)
- అమేధ్య (Telugu script)
- อเมธฺย (Thai script)
- ཨ་མེ་དྷྱ (Tibetan script)
- 𑒁𑒧𑒹𑒡𑓂𑒨 (Tirhuta script)
- 𑨀𑨢𑨄𑨜𑩇𑨪 (Zanabazar Square script)
Etymology
From अ- (a-, negative prefix) + मेध्य (médhya, “fit for sacrifice; pure”).
Pronunciation
- (Vedic) IPA(key): /ɐ.mɐjdʱ.jɐ́/
- (Classical Sanskrit) IPA(key): /ɐ.meːd̪ʱ.jɐ/
Adjective
अमेध्य • (amedhyá) stem
- unfit for sacrifice; impure, unholy, filthy, foul, dirty, abominable, unlucky, inauspicious
- c. 400 BCE, Bhagavad Gītā 17.10:
- यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
- yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat. ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam.
- Food prepared more than three hours before being eaten, food that is tasteless, decomposed and putrid, and left-over food that is untouchable and impure is dear to those in the mode of darkness.
- यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
- c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.79.2:
- ततोऽमेध्यम्अयं वर्षं बल्वलेन विनिर्मितम्। अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृक्॥
- Next, onto the sacrificial arena came a downpour of abominable [things] sent by Balvala, after which the demon himself appeared, trident in hand.
- ततोऽमेध्यम्अयं वर्षं बल्वलेन विनिर्मितम्। अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृक्॥
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अमेध्यः (amedhyáḥ) | अमेध्यौ (amedhyaú) अमेध्या¹ (amedhyā́¹) |
अमेध्याः (amedhyā́ḥ) अमेध्यासः¹ (amedhyā́saḥ¹) |
| accusative | अमेध्यम् (amedhyám) | अमेध्यौ (amedhyaú) अमेध्या¹ (amedhyā́¹) |
अमेध्यान् (amedhyā́n) |
| instrumental | अमेध्येन (amedhyéna) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्यैः (amedhyaíḥ) अमेध्येभिः¹ (amedhyébhiḥ¹) |
| dative | अमेध्याय (amedhyā́ya) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्येभ्यः (amedhyébhyaḥ) |
| ablative | अमेध्यात् (amedhyā́t) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्येभ्यः (amedhyébhyaḥ) |
| genitive | अमेध्यस्य (amedhyásya) | अमेध्ययोः (amedhyáyoḥ) | अमेध्यानाम् (amedhyā́nām) |
| locative | अमेध्ये (amedhyé) | अमेध्ययोः (amedhyáyoḥ) | अमेध्येषु (amedhyéṣu) |
| vocative | अमेध्य (ámedhya) | अमेध्यौ (ámedhyau) अमेध्या¹ (ámedhyā¹) |
अमेध्याः (ámedhyāḥ) अमेध्यासः¹ (ámedhyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | अमेध्या (amedhyā́) | अमेध्ये (amedhyé) | अमेध्याः (amedhyā́ḥ) |
| accusative | अमेध्याम् (amedhyā́m) | अमेध्ये (amedhyé) | अमेध्याः (amedhyā́ḥ) |
| instrumental | अमेध्यया (amedhyáyā) अमेध्या¹ (amedhyā́¹) |
अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्याभिः (amedhyā́bhiḥ) |
| dative | अमेध्यायै (amedhyā́yai) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्याभ्यः (amedhyā́bhyaḥ) |
| ablative | अमेध्यायाः (amedhyā́yāḥ) अमेध्यायै² (amedhyā́yai²) |
अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्याभ्यः (amedhyā́bhyaḥ) |
| genitive | अमेध्यायाः (amedhyā́yāḥ) अमेध्यायै² (amedhyā́yai²) |
अमेध्ययोः (amedhyáyoḥ) | अमेध्यानाम् (amedhyā́nām) |
| locative | अमेध्यायाम् (amedhyā́yām) | अमेध्ययोः (amedhyáyoḥ) | अमेध्यासु (amedhyā́su) |
| vocative | अमेध्ये (ámedhye) | अमेध्ये (ámedhye) | अमेध्याः (ámedhyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | अमेध्यम् (amedhyám) | अमेध्ये (amedhyé) | अमेध्यानि (amedhyā́ni) अमेध्या¹ (amedhyā́¹) |
| accusative | अमेध्यम् (amedhyám) | अमेध्ये (amedhyé) | अमेध्यानि (amedhyā́ni) अमेध्या¹ (amedhyā́¹) |
| instrumental | अमेध्येन (amedhyéna) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्यैः (amedhyaíḥ) अमेध्येभिः¹ (amedhyébhiḥ¹) |
| dative | अमेध्याय (amedhyā́ya) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्येभ्यः (amedhyébhyaḥ) |
| ablative | अमेध्यात् (amedhyā́t) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्येभ्यः (amedhyébhyaḥ) |
| genitive | अमेध्यस्य (amedhyásya) | अमेध्ययोः (amedhyáyoḥ) | अमेध्यानाम् (amedhyā́nām) |
| locative | अमेध्ये (amedhyé) | अमेध्ययोः (amedhyáyoḥ) | अमेध्येषु (amedhyéṣu) |
| vocative | अमेध्य (ámedhya) | अमेध्ये (ámedhye) | अमेध्यानि (ámedhyāni) अमेध्या¹ (ámedhyā¹) |
- ¹Vedic
Noun
अमेध्य • (amedhyá) stem, n
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अमेध्यम् (amedhyám) | अमेध्ये (amedhyé) | अमेध्यानि (amedhyā́ni) अमेध्या¹ (amedhyā́¹) |
| accusative | अमेध्यम् (amedhyám) | अमेध्ये (amedhyé) | अमेध्यानि (amedhyā́ni) अमेध्या¹ (amedhyā́¹) |
| instrumental | अमेध्येन (amedhyéna) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्यैः (amedhyaíḥ) अमेध्येभिः¹ (amedhyébhiḥ¹) |
| dative | अमेध्याय (amedhyā́ya) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्येभ्यः (amedhyébhyaḥ) |
| ablative | अमेध्यात् (amedhyā́t) | अमेध्याभ्याम् (amedhyā́bhyām) | अमेध्येभ्यः (amedhyébhyaḥ) |
| genitive | अमेध्यस्य (amedhyásya) | अमेध्ययोः (amedhyáyoḥ) | अमेध्यानाम् (amedhyā́nām) |
| locative | अमेध्ये (amedhyé) | अमेध्ययोः (amedhyáyoḥ) | अमेध्येषु (amedhyéṣu) |
| vocative | अमेध्य (ámedhya) | अमेध्ये (ámedhye) | अमेध्यानि (ámedhyāni) अमेध्या¹ (ámedhyā¹) |
- ¹Vedic
Further reading
- Monier Williams (1899) “अमेध्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 83.
- Hellwig, Oliver (2010–2025) “amedhya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
- Apte, Vaman Shivram (1890) “अमेध्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Arthur Anthony Macdonell (1893) “अमेध्य”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press