अमेध्य

Hindi

Etymology

Learned borrowing from Sanskrit अमेध्य (amedhyá).

Pronunciation

  • (Delhi) IPA(key): /ə.meːd̪ʱ.jᵊ/, [ɐ.meːd̪ʱ.jᵊ]

Adjective

अमेध्य • (amedhya) (indeclinable)

  1. (formal) impure, unholy, filthy, foul, dirty

Noun

अमेध्य • (amedhyam (formal)

  1. an impure substance
    1. excrement, ordure

Declension

Declension of अमेध्य (masc cons-stem)
singular plural
direct अमेध्य
amedhya
अमेध्य
amedhya
oblique अमेध्य
amedhya
अमेध्यों
amedhyõ
vocative अमेध्य
amedhya
अमेध्यो
amedhyo

Further reading

Sanskrit

Alternative scripts

Etymology

From अ- (a-, negative prefix) +‎ मेध्य (médhya, fit for sacrifice; pure).

Pronunciation

Adjective

अमेध्य • (amedhyá) stem

  1. unfit for sacrifice; impure, unholy, filthy, foul, dirty, abominable, unlucky, inauspicious
    • c. 400 BCE, Bhagavad Gītā 17.10:
      यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
      yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat. ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam.
      Food prepared more than three hours before being eaten, food that is tasteless, decomposed and putrid, and left-over food that is untouchable and impure is dear to those in the mode of darkness.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.79.2:
      ततोऽमेध्यम्अयं वर्षं बल्वलेन विनिर्मितम्। अभवद्यज्ञशालायां सोऽन्वद‍ृश्यत शूलधृक्॥
      Next, onto the sacrificial arena came a downpour of abominable [things] sent by Balvala, after which the demon himself appeared, trident in hand.

Declension

Masculine a-stem declension of अमेध्य
singular dual plural
nominative अमेध्यः (amedhyáḥ) अमेध्यौ (amedhyaú)
अमेध्या¹ (amedhyā́¹)
अमेध्याः (amedhyā́ḥ)
अमेध्यासः¹ (amedhyā́saḥ¹)
accusative अमेध्यम् (amedhyám) अमेध्यौ (amedhyaú)
अमेध्या¹ (amedhyā́¹)
अमेध्यान् (amedhyā́n)
instrumental अमेध्येन (amedhyéna) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्यैः (amedhyaíḥ)
अमेध्येभिः¹ (amedhyébhiḥ¹)
dative अमेध्याय (amedhyā́ya) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्येभ्यः (amedhyébhyaḥ)
ablative अमेध्यात् (amedhyā́t) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्येभ्यः (amedhyébhyaḥ)
genitive अमेध्यस्य (amedhyásya) अमेध्ययोः (amedhyáyoḥ) अमेध्यानाम् (amedhyā́nām)
locative अमेध्ये (amedhyé) अमेध्ययोः (amedhyáyoḥ) अमेध्येषु (amedhyéṣu)
vocative अमेध्य (ámedhya) अमेध्यौ (ámedhyau)
अमेध्या¹ (ámedhyā¹)
अमेध्याः (ámedhyāḥ)
अमेध्यासः¹ (ámedhyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अमेध्या
singular dual plural
nominative अमेध्या (amedhyā́) अमेध्ये (amedhyé) अमेध्याः (amedhyā́ḥ)
accusative अमेध्याम् (amedhyā́m) अमेध्ये (amedhyé) अमेध्याः (amedhyā́ḥ)
instrumental अमेध्यया (amedhyáyā)
अमेध्या¹ (amedhyā́¹)
अमेध्याभ्याम् (amedhyā́bhyām) अमेध्याभिः (amedhyā́bhiḥ)
dative अमेध्यायै (amedhyā́yai) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्याभ्यः (amedhyā́bhyaḥ)
ablative अमेध्यायाः (amedhyā́yāḥ)
अमेध्यायै² (amedhyā́yai²)
अमेध्याभ्याम् (amedhyā́bhyām) अमेध्याभ्यः (amedhyā́bhyaḥ)
genitive अमेध्यायाः (amedhyā́yāḥ)
अमेध्यायै² (amedhyā́yai²)
अमेध्ययोः (amedhyáyoḥ) अमेध्यानाम् (amedhyā́nām)
locative अमेध्यायाम् (amedhyā́yām) अमेध्ययोः (amedhyáyoḥ) अमेध्यासु (amedhyā́su)
vocative अमेध्ये (ámedhye) अमेध्ये (ámedhye) अमेध्याः (ámedhyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अमेध्य
singular dual plural
nominative अमेध्यम् (amedhyám) अमेध्ये (amedhyé) अमेध्यानि (amedhyā́ni)
अमेध्या¹ (amedhyā́¹)
accusative अमेध्यम् (amedhyám) अमेध्ये (amedhyé) अमेध्यानि (amedhyā́ni)
अमेध्या¹ (amedhyā́¹)
instrumental अमेध्येन (amedhyéna) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्यैः (amedhyaíḥ)
अमेध्येभिः¹ (amedhyébhiḥ¹)
dative अमेध्याय (amedhyā́ya) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्येभ्यः (amedhyébhyaḥ)
ablative अमेध्यात् (amedhyā́t) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्येभ्यः (amedhyébhyaḥ)
genitive अमेध्यस्य (amedhyásya) अमेध्ययोः (amedhyáyoḥ) अमेध्यानाम् (amedhyā́nām)
locative अमेध्ये (amedhyé) अमेध्ययोः (amedhyáyoḥ) अमेध्येषु (amedhyéṣu)
vocative अमेध्य (ámedhya) अमेध्ये (ámedhye) अमेध्यानि (ámedhyāni)
अमेध्या¹ (ámedhyā¹)
  • ¹Vedic

Noun

अमेध्य • (amedhyá) stemn

  1. any substance unfit for sacrifice
    1. an impure substance
    2. excrement, ordure
  2. impurity
  3. an unlucky or inauspicious omen

Declension

Neuter a-stem declension of अमेध्य
singular dual plural
nominative अमेध्यम् (amedhyám) अमेध्ये (amedhyé) अमेध्यानि (amedhyā́ni)
अमेध्या¹ (amedhyā́¹)
accusative अमेध्यम् (amedhyám) अमेध्ये (amedhyé) अमेध्यानि (amedhyā́ni)
अमेध्या¹ (amedhyā́¹)
instrumental अमेध्येन (amedhyéna) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्यैः (amedhyaíḥ)
अमेध्येभिः¹ (amedhyébhiḥ¹)
dative अमेध्याय (amedhyā́ya) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्येभ्यः (amedhyébhyaḥ)
ablative अमेध्यात् (amedhyā́t) अमेध्याभ्याम् (amedhyā́bhyām) अमेध्येभ्यः (amedhyébhyaḥ)
genitive अमेध्यस्य (amedhyásya) अमेध्ययोः (amedhyáyoḥ) अमेध्यानाम् (amedhyā́nām)
locative अमेध्ये (amedhyé) अमेध्ययोः (amedhyáyoḥ) अमेध्येषु (amedhyéṣu)
vocative अमेध्य (ámedhya) अमेध्ये (ámedhye) अमेध्यानि (ámedhyāni)
अमेध्या¹ (ámedhyā¹)
  • ¹Vedic

Further reading