अरिचत्

Sanskrit

Alternative scripts

Pronunciation

Verb

अरिचत् • (aricat) third-singular indicative (aorist, root रिच्)

  1. aorist of रिच् (ric)

Conjugation

Aorist: अरिचत् (áricat), अरिचत (áricata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरिचत्
áricat
अरिचताम्
áricatām
अरिचन्
árican
अरिचत
áricata
अरिचेताम्
áricetām
अरिचन्त
áricanta
Second अरिचः
áricaḥ
अरिचतम्
áricatam
अरिचत
áricata
अरिचथाः
áricathāḥ
अरिचेथाम्
áricethām
अरिचध्वम्
áricadhvam
First अरिचम्
áricam
अरिचाव
áricāva
अरिचाम
áricāma
अरिचे
árice
अरिचावहि
áricāvahi
अरिचामहि
áricāmahi
Injunctive
Third रिचत्
ricát
रिचताम्
ricátām
रिचन्
ricán
रिचत
ricáta
रिचेताम्
ricétām
रिचन्त
ricánta
Second रिचः
ricáḥ
रिचतम्
ricátam
रिचत
ricáta
रिचथाः
ricáthāḥ
रिचेथाम्
ricéthām
रिचध्वम्
ricádhvam
First रिचम्
ricám
रिचाव
ricā́va
रिचाम
ricā́ma
रिचे
ricé
रिचावहि
ricā́vahi
रिचामहि
ricā́mahi
Subjunctive
Third रिचात् / रिचाति
ricā́t / ricā́ti
रिचातः
ricā́taḥ
रिचान्
ricā́n
रिचाते / रिचातै
ricā́te / ricā́tai
रिचैते
ricaíte
रिचन्त
ricánta
Second रिचाः / रिचासि
ricā́ḥ / ricā́si
रिचाथः
ricā́thaḥ
रिचाथ
ricā́tha
रिचासे / रिचासै
ricā́se / ricā́sai
रिचैथे
ricaíthe
रिचाध्वे / रिचाध्वै
ricā́dhve / ricā́dhvai
First रिचानि
ricā́ni
रिचाव
ricā́va
रिचाम
ricā́ma
रिचै
ricaí
रिचावहै
ricā́vahai
रिचामहे / रिचामहै
ricā́mahe / ricā́mahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.

References