अरुन्धती
Sanskrit
Alternative forms
- अरुंधति (aruṃdhati)
Alternative scripts
Alternative scripts
- অৰুন্ধতী (Assamese script)
- ᬅᬭᬸᬦ᭄ᬥᬢᬷ (Balinese script)
- অরুন্ধতী (Bengali script)
- 𑰀𑰨𑰲𑰡𑰿𑰠𑰝𑰱 (Bhaiksuki script)
- 𑀅𑀭𑀼𑀦𑁆𑀥𑀢𑀻 (Brahmi script)
- အရုန္ဓတီ (Burmese script)
- અરુન્ધતી (Gujarati script)
- ਅਰੁਨ੍ਧਤੀ (Gurmukhi script)
- 𑌅𑌰𑍁𑌨𑍍𑌧𑌤𑍀 (Grantha script)
- ꦄꦫꦸꦤ꧀ꦣꦠꦷ (Javanese script)
- 𑂃𑂩𑂳𑂢𑂹𑂡𑂞𑂲 (Kaithi script)
- ಅರುನ್ಧತೀ (Kannada script)
- អរុន្ធតី (Khmer script)
- ອຣຸນ຺ຘຕີ (Lao script)
- അരുന്ധതീ (Malayalam script)
- ᠠᡵᡠᠨᢡᠠᢠᡳᡳ (Manchu script)
- 𑘀𑘨𑘳𑘡𑘿𑘠𑘝𑘲 (Modi script)
- ᠠᠷᠤᠨᢑᠾᠠᢐᠢᠢ (Mongolian script)
- 𑦠𑧈𑧔𑧁𑧠𑧀𑦽𑧓 (Nandinagari script)
- 𑐀𑐬𑐸𑐣𑑂𑐢𑐟𑐷 (Newa script)
- ଅରୁନ୍ଧତୀ (Odia script)
- ꢂꢬꢸꢥ꣄ꢤꢡꢷ (Saurashtra script)
- 𑆃𑆫𑆶𑆤𑇀𑆣𑆠𑆵 (Sharada script)
- 𑖀𑖨𑖲𑖡𑖿𑖠𑖝𑖱 (Siddham script)
- අරුන්ධතී (Sinhalese script)
- 𑩐𑩼𑩒𑩯 𑪙𑩮𑩫𑩑𑩛 (Soyombo script)
- 𑚀𑚤𑚰𑚝𑚶𑚜𑚙𑚯 (Takri script)
- அருந்த⁴தீ (Tamil script)
- అరున్ధతీ (Telugu script)
- อรุนฺธตี (Thai script)
- ཨ་རུ་ནྡྷ་ཏཱི (Tibetan script)
- 𑒁𑒩𑒳𑒢𑓂𑒡𑒞𑒲 (Tirhuta script)
- 𑨀𑨫𑨃𑨝𑩇𑨜𑨙𑨁𑨊 (Zanabazar Square script)
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Pronunciation
- (Vedic) IPA(key): /ɐ.ɾun.dʱɐ.tiː/
- (Classical Sanskrit) IPA(key): /ɐ.ɾun̪.d̪ʱɐ.t̪iː/
Noun
अरुन्धती • (arundhatī) stem, f
- the star Alcor
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अरुन्धती (arundhatī) | अरुन्धत्यौ (arundhatyau) अरुन्धती¹ (arundhatī¹) |
अरुन्धत्यः (arundhatyaḥ) अरुन्धतीः¹ (arundhatīḥ¹) |
| accusative | अरुन्धतीम् (arundhatīm) | अरुन्धत्यौ (arundhatyau) अरुन्धती¹ (arundhatī¹) |
अरुन्धतीः (arundhatīḥ) |
| instrumental | अरुन्धत्या (arundhatyā) | अरुन्धतीभ्याम् (arundhatībhyām) | अरुन्धतीभिः (arundhatībhiḥ) |
| dative | अरुन्धत्यै (arundhatyai) | अरुन्धतीभ्याम् (arundhatībhyām) | अरुन्धतीभ्यः (arundhatībhyaḥ) |
| ablative | अरुन्धत्याः (arundhatyāḥ) अरुन्धत्यै² (arundhatyai²) |
अरुन्धतीभ्याम् (arundhatībhyām) | अरुन्धतीभ्यः (arundhatībhyaḥ) |
| genitive | अरुन्धत्याः (arundhatyāḥ) अरुन्धत्यै² (arundhatyai²) |
अरुन्धत्योः (arundhatyoḥ) | अरुन्धतीनाम् (arundhatīnām) |
| locative | अरुन्धत्याम् (arundhatyām) | अरुन्धत्योः (arundhatyoḥ) | अरुन्धतीषु (arundhatīṣu) |
| vocative | अरुन्धति (arundhati) | अरुन्धत्यौ (arundhatyau) अरुन्धती¹ (arundhatī¹) |
अरुन्धत्यः (arundhatyaḥ) अरुन्धतीः¹ (arundhatīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
Proper noun
अरुन्धती • (arundhatī) stem, f
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अरुन्धती (arundhatī) | अरुन्धत्यौ (arundhatyau) अरुन्धती¹ (arundhatī¹) |
अरुन्धत्यः (arundhatyaḥ) अरुन्धतीः¹ (arundhatīḥ¹) |
| accusative | अरुन्धतीम् (arundhatīm) | अरुन्धत्यौ (arundhatyau) अरुन्धती¹ (arundhatī¹) |
अरुन्धतीः (arundhatīḥ) |
| instrumental | अरुन्धत्या (arundhatyā) | अरुन्धतीभ्याम् (arundhatībhyām) | अरुन्धतीभिः (arundhatībhiḥ) |
| dative | अरुन्धत्यै (arundhatyai) | अरुन्धतीभ्याम् (arundhatībhyām) | अरुन्धतीभ्यः (arundhatībhyaḥ) |
| ablative | अरुन्धत्याः (arundhatyāḥ) अरुन्धत्यै² (arundhatyai²) |
अरुन्धतीभ्याम् (arundhatībhyām) | अरुन्धतीभ्यः (arundhatībhyaḥ) |
| genitive | अरुन्धत्याः (arundhatyāḥ) अरुन्धत्यै² (arundhatyai²) |
अरुन्धत्योः (arundhatyoḥ) | अरुन्धतीनाम् (arundhatīnām) |
| locative | अरुन्धत्याम् (arundhatyām) | अरुन्धत्योः (arundhatyoḥ) | अरुन्धतीषु (arundhatīṣu) |
| vocative | अरुन्धति (arundhati) | अरुन्धत्यौ (arundhatyau) अरुन्धती¹ (arundhatī¹) |
अरुन्धत्यः (arundhatyaḥ) अरुन्धतीः¹ (arundhatīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas