अरुन्धती

Sanskrit

Alternative forms

  • अरुंधति (aruṃdhati)

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

अरुन्धती • (arundhatī) stemf

  1. the star Alcor

Declension

Feminine ī-stem declension of अरुन्धती
singular dual plural
nominative अरुन्धती (arundhatī) अरुन्धत्यौ (arundhatyau)
अरुन्धती¹ (arundhatī¹)
अरुन्धत्यः (arundhatyaḥ)
अरुन्धतीः¹ (arundhatīḥ¹)
accusative अरुन्धतीम् (arundhatīm) अरुन्धत्यौ (arundhatyau)
अरुन्धती¹ (arundhatī¹)
अरुन्धतीः (arundhatīḥ)
instrumental अरुन्धत्या (arundhatyā) अरुन्धतीभ्याम् (arundhatībhyām) अरुन्धतीभिः (arundhatībhiḥ)
dative अरुन्धत्यै (arundhatyai) अरुन्धतीभ्याम् (arundhatībhyām) अरुन्धतीभ्यः (arundhatībhyaḥ)
ablative अरुन्धत्याः (arundhatyāḥ)
अरुन्धत्यै² (arundhatyai²)
अरुन्धतीभ्याम् (arundhatībhyām) अरुन्धतीभ्यः (arundhatībhyaḥ)
genitive अरुन्धत्याः (arundhatyāḥ)
अरुन्धत्यै² (arundhatyai²)
अरुन्धत्योः (arundhatyoḥ) अरुन्धतीनाम् (arundhatīnām)
locative अरुन्धत्याम् (arundhatyām) अरुन्धत्योः (arundhatyoḥ) अरुन्धतीषु (arundhatīṣu)
vocative अरुन्धति (arundhati) अरुन्धत्यौ (arundhatyau)
अरुन्धती¹ (arundhatī¹)
अरुन्धत्यः (arundhatyaḥ)
अरुन्धतीः¹ (arundhatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

अरुन्धती • (arundhatī) stemf

  1. (Hinduism) Arundhati, wife of Vasishtha

Declension

Feminine ī-stem declension of अरुन्धती
singular dual plural
nominative अरुन्धती (arundhatī) अरुन्धत्यौ (arundhatyau)
अरुन्धती¹ (arundhatī¹)
अरुन्धत्यः (arundhatyaḥ)
अरुन्धतीः¹ (arundhatīḥ¹)
accusative अरुन्धतीम् (arundhatīm) अरुन्धत्यौ (arundhatyau)
अरुन्धती¹ (arundhatī¹)
अरुन्धतीः (arundhatīḥ)
instrumental अरुन्धत्या (arundhatyā) अरुन्धतीभ्याम् (arundhatībhyām) अरुन्धतीभिः (arundhatībhiḥ)
dative अरुन्धत्यै (arundhatyai) अरुन्धतीभ्याम् (arundhatībhyām) अरुन्धतीभ्यः (arundhatībhyaḥ)
ablative अरुन्धत्याः (arundhatyāḥ)
अरुन्धत्यै² (arundhatyai²)
अरुन्धतीभ्याम् (arundhatībhyām) अरुन्धतीभ्यः (arundhatībhyaḥ)
genitive अरुन्धत्याः (arundhatyāḥ)
अरुन्धत्यै² (arundhatyai²)
अरुन्धत्योः (arundhatyoḥ) अरुन्धतीनाम् (arundhatīnām)
locative अरुन्धत्याम् (arundhatyām) अरुन्धत्योः (arundhatyoḥ) अरुन्धतीषु (arundhatīṣu)
vocative अरुन्धति (arundhati) अरुन्धत्यौ (arundhatyau)
अरुन्धती¹ (arundhatī¹)
अरुन्धत्यः (arundhatyaḥ)
अरुन्धतीः¹ (arundhatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas