अर्वत्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hárwants (fast, quick; a racehorse, courser, a fast horse), from Proto-Indo-European *h₃ér-went-s, from *h₃er- (to move (swiftly), to spring). Cognate with Avestan 𐬀𐬎𐬭𐬎𐬎𐬀𐬧𐬙 (auruuaṇt, quick, fast; a courser, fast horse), Middle Persian [script needed] ('lwnd /⁠arwand⁠/, quick).

Pronunciation

Noun

अर्वत् • (árvat) stemm (root )

  1. courser (a swift horse); a racehorse
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.43.6:
      शं नः॑ कर॒त्य् अर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
      नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
      śáṃ naḥ karaty árvate sugáṃ meṣā́ya meṣyè.
      nṛ́bhyo nā́ribhyo gáve.
      May he (Rudra) grant health to our steed, wellbeing to our ram and ewe,
      To men, to women, and to the cows.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.91.20:
      सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं ददाति ।
      सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥
      somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti.
      sādanyaṃ vidathyaṃ sabheyaṃ pitṛśravaṇaṃ yo dadāśadasmai.
      To him who worships Soma gives the milch-cow, a fast horse and a son of active knowledge,
      [Who is] skilled in home duties, meet for holy synod, for council meet, a glory to his father.

Declension

Masculine vat-stem declension of अर्वत्
singular dual plural
nominative अर्वान् (árvān) अर्वन्तौ (árvantau)
अर्वन्ता¹ (árvantā¹)
अर्वन्तः (árvantaḥ)
accusative अर्वन्तम् (árvantam) अर्वन्तौ (árvantau)
अर्वन्ता¹ (árvantā¹)
अर्वतः (árvataḥ)
instrumental अर्वता (árvatā) अर्वद्भ्याम् (árvadbhyām) अर्वद्भिः (árvadbhiḥ)
dative अर्वते (árvate) अर्वद्भ्याम् (árvadbhyām) अर्वद्भ्यः (árvadbhyaḥ)
ablative अर्वतः (árvataḥ) अर्वद्भ्याम् (árvadbhyām) अर्वद्भ्यः (árvadbhyaḥ)
genitive अर्वतः (árvataḥ) अर्वतोः (árvatoḥ) अर्वताम् (árvatām)
locative अर्वति (árvati) अर्वतोः (árvatoḥ) अर्वत्सु (árvatsu)
vocative अर्वन् (árvan)
अर्वः² (árvaḥ²)
अर्वन्तौ (árvantau)
अर्वन्ता¹ (árvantā¹)
अर्वन्तः (árvantaḥ)
  • ¹Vedic
  • ²Rigvedic

Adjective

अर्वत् • (árvat) stem (root )

  1. fast, quick, fleet
    • c. 1200 BCE – 1000 BCE, Atharvaveda 4.9.2:
      परिपाणं पुरुषाणां परिपाणं गवाम् असि ।
      अश्वानाम् अर्वतां परिपाणाय तस्थिषे ॥
      paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavām asi.
      aśvānām arvatāṃ paripāṇāya tasthiṣe.
      Thou art the safeguard of the men, thou art the safeguard of the kine,
      Thou standest ready to protect the horses that are fleet of foot.

Declension

Masculine vat-stem declension of अर्वत्
singular dual plural
nominative अर्वान् (árvān) अर्वन्तौ (árvantau)
अर्वन्ता¹ (árvantā¹)
अर्वन्तः (árvantaḥ)
accusative अर्वन्तम् (árvantam) अर्वन्तौ (árvantau)
अर्वन्ता¹ (árvantā¹)
अर्वतः (árvataḥ)
instrumental अर्वता (árvatā) अर्वद्भ्याम् (árvadbhyām) अर्वद्भिः (árvadbhiḥ)
dative अर्वते (árvate) अर्वद्भ्याम् (árvadbhyām) अर्वद्भ्यः (árvadbhyaḥ)
ablative अर्वतः (árvataḥ) अर्वद्भ्याम् (árvadbhyām) अर्वद्भ्यः (árvadbhyaḥ)
genitive अर्वतः (árvataḥ) अर्वतोः (árvatoḥ) अर्वताम् (árvatām)
locative अर्वति (árvati) अर्वतोः (árvatoḥ) अर्वत्सु (árvatsu)
vocative अर्वन् (árvan)
अर्वः² (árvaḥ²)
अर्वन्तौ (árvantau)
अर्वन्ता¹ (árvantā¹)
अर्वन्तः (árvantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of अर्वती
singular dual plural
nominative अर्वती (árvatī) अर्वत्यौ (árvatyau)
अर्वती¹ (árvatī¹)
अर्वत्यः (árvatyaḥ)
अर्वतीः¹ (árvatīḥ¹)
accusative अर्वतीम् (árvatīm) अर्वत्यौ (árvatyau)
अर्वती¹ (árvatī¹)
अर्वतीः (árvatīḥ)
instrumental अर्वत्या (árvatyā) अर्वतीभ्याम् (árvatībhyām) अर्वतीभिः (árvatībhiḥ)
dative अर्वत्यै (árvatyai) अर्वतीभ्याम् (árvatībhyām) अर्वतीभ्यः (árvatībhyaḥ)
ablative अर्वत्याः (árvatyāḥ)
अर्वत्यै² (árvatyai²)
अर्वतीभ्याम् (árvatībhyām) अर्वतीभ्यः (árvatībhyaḥ)
genitive अर्वत्याः (árvatyāḥ)
अर्वत्यै² (árvatyai²)
अर्वत्योः (árvatyoḥ) अर्वतीनाम् (árvatīnām)
locative अर्वत्याम् (árvatyām) अर्वत्योः (árvatyoḥ) अर्वतीषु (árvatīṣu)
vocative अर्वति (árvati) अर्वत्यौ (árvatyau)
अर्वती¹ (árvatī¹)
अर्वत्यः (árvatyaḥ)
अर्वतीः¹ (árvatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of अर्वत्
singular dual plural
nominative अर्वत् (árvat) अर्वती (árvatī) अर्वन्ति (árvanti)
accusative अर्वत् (árvat) अर्वती (árvatī) अर्वन्ति (árvanti)
instrumental अर्वता (árvatā) अर्वद्भ्याम् (árvadbhyām) अर्वद्भिः (árvadbhiḥ)
dative अर्वते (árvate) अर्वद्भ्याम् (árvadbhyām) अर्वद्भ्यः (árvadbhyaḥ)
ablative अर्वतः (árvataḥ) अर्वद्भ्याम् (árvadbhyām) अर्वद्भ्यः (árvadbhyaḥ)
genitive अर्वतः (árvataḥ) अर्वतोः (árvatoḥ) अर्वताम् (árvatām)
locative अर्वति (árvati) अर्वतोः (árvatoḥ) अर्वत्सु (árvatsu)
vocative अर्वत् (árvat) अर्वती (árvatī) अर्वन्ति (árvanti)

References

Monier Williams (1899) “अर्वत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 93, column 2.