अर्हित

Hindi

Etymology

Borrowed from Sanskrit अर्हित (arhita).

Pronunciation

  • (Delhi) IPA(key): /əɾ.ɦɪt̪/, [ɐɾ.ɦɪt̪]

Adjective

अर्हित • (arhit) (indeclinable)

  1. worshipped, honoured, respected

References

Sanskrit

Alternative scripts

Etymology

From the root अर्ह् (arh) +‎ -इत (-ita).

Pronunciation

Adjective

अर्हित • (arhita) stem

  1. honoured, worshipped

Declension

Masculine a-stem declension of अर्हित
singular dual plural
nominative अर्हितः (arhitaḥ) अर्हितौ (arhitau)
अर्हिता¹ (arhitā¹)
अर्हिताः (arhitāḥ)
अर्हितासः¹ (arhitāsaḥ¹)
accusative अर्हितम् (arhitam) अर्हितौ (arhitau)
अर्हिता¹ (arhitā¹)
अर्हितान् (arhitān)
instrumental अर्हितेन (arhitena) अर्हिताभ्याम् (arhitābhyām) अर्हितैः (arhitaiḥ)
अर्हितेभिः¹ (arhitebhiḥ¹)
dative अर्हिताय (arhitāya) अर्हिताभ्याम् (arhitābhyām) अर्हितेभ्यः (arhitebhyaḥ)
ablative अर्हितात् (arhitāt) अर्हिताभ्याम् (arhitābhyām) अर्हितेभ्यः (arhitebhyaḥ)
genitive अर्हितस्य (arhitasya) अर्हितयोः (arhitayoḥ) अर्हितानाम् (arhitānām)
locative अर्हिते (arhite) अर्हितयोः (arhitayoḥ) अर्हितेषु (arhiteṣu)
vocative अर्हित (arhita) अर्हितौ (arhitau)
अर्हिता¹ (arhitā¹)
अर्हिताः (arhitāḥ)
अर्हितासः¹ (arhitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अर्हिता
singular dual plural
nominative अर्हिता (arhitā) अर्हिते (arhite) अर्हिताः (arhitāḥ)
accusative अर्हिताम् (arhitām) अर्हिते (arhite) अर्हिताः (arhitāḥ)
instrumental अर्हितया (arhitayā)
अर्हिता¹ (arhitā¹)
अर्हिताभ्याम् (arhitābhyām) अर्हिताभिः (arhitābhiḥ)
dative अर्हितायै (arhitāyai) अर्हिताभ्याम् (arhitābhyām) अर्हिताभ्यः (arhitābhyaḥ)
ablative अर्हितायाः (arhitāyāḥ)
अर्हितायै² (arhitāyai²)
अर्हिताभ्याम् (arhitābhyām) अर्हिताभ्यः (arhitābhyaḥ)
genitive अर्हितायाः (arhitāyāḥ)
अर्हितायै² (arhitāyai²)
अर्हितयोः (arhitayoḥ) अर्हितानाम् (arhitānām)
locative अर्हितायाम् (arhitāyām) अर्हितयोः (arhitayoḥ) अर्हितासु (arhitāsu)
vocative अर्हिते (arhite) अर्हिते (arhite) अर्हिताः (arhitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्हित
singular dual plural
nominative अर्हितम् (arhitam) अर्हिते (arhite) अर्हितानि (arhitāni)
अर्हिता¹ (arhitā¹)
accusative अर्हितम् (arhitam) अर्हिते (arhite) अर्हितानि (arhitāni)
अर्हिता¹ (arhitā¹)
instrumental अर्हितेन (arhitena) अर्हिताभ्याम् (arhitābhyām) अर्हितैः (arhitaiḥ)
अर्हितेभिः¹ (arhitebhiḥ¹)
dative अर्हिताय (arhitāya) अर्हिताभ्याम् (arhitābhyām) अर्हितेभ्यः (arhitebhyaḥ)
ablative अर्हितात् (arhitāt) अर्हिताभ्याम् (arhitābhyām) अर्हितेभ्यः (arhitebhyaḥ)
genitive अर्हितस्य (arhitasya) अर्हितयोः (arhitayoḥ) अर्हितानाम् (arhitānām)
locative अर्हिते (arhite) अर्हितयोः (arhitayoḥ) अर्हितेषु (arhiteṣu)
vocative अर्हित (arhita) अर्हिते (arhite) अर्हितानि (arhitāni)
अर्हिता¹ (arhitā¹)
  • ¹Vedic

References