अलिन्

Sanskrit

Alternative scripts

Etymology

From अल (ala) +‎ -इन् (-in).

Pronunciation

Noun

अलिन् • (alin) stemm

  1. a large black bee, a bumblebee
  2. a scorpion
  3. (astrology) Scorpio

Declension

Masculine in-stem declension of अलिन्
singular dual plural
nominative अली (alī) अलिनौ (alinau)
अलिना¹ (alinā¹)
अलिनः (alinaḥ)
accusative अलिनम् (alinam) अलिनौ (alinau)
अलिना¹ (alinā¹)
अलिनः (alinaḥ)
instrumental अलिना (alinā) अलिभ्याम् (alibhyām) अलिभिः (alibhiḥ)
dative अलिने (aline) अलिभ्याम् (alibhyām) अलिभ्यः (alibhyaḥ)
ablative अलिनः (alinaḥ) अलिभ्याम् (alibhyām) अलिभ्यः (alibhyaḥ)
genitive अलिनः (alinaḥ) अलिनोः (alinoḥ) अलिनाम् (alinām)
locative अलिनि (alini) अलिनोः (alinoḥ) अलिषु (aliṣu)
vocative अलिन् (alin) अलिनौ (alinau)
अलिना¹ (alinā¹)
अलिनः (alinaḥ)
  • ¹Vedic

References