अवात्सीत्

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *h₂wḗs-s-t ~ *h₂wés-s-n̥t, from the root *h₂wes-.

Pronunciation

Verb

अवात्सीत् • (ávātsīt) third-singular indicative (type P, aorist, root वस्)

  1. aorist of वस् (vas, to dwell)

Conjugation

Aorist: अवात्सीत् (ávātsīt) or अवात् (ávāt), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवात्सीत् / अवात्¹
ávātsīt / ávāt¹
अवास्ताम्
ávāstām
अवात्सुः
ávātsuḥ
- - -
Second अवात्सीः / अवात्¹
ávātsīḥ / ávāt¹
अवास्तम्
ávāstam
अवास्त
ávāsta
- - -
First अवात्सम् / अवाक्सम्²
ávātsam / ávāksam²
अवात्स्व
ávātsva
अवात्स्म
ávātsma
- - -
Injunctive
Third वात्सीत् / वात्¹
vā́tsīt / vā́t¹
वास्ताम्
vā́stām
वात्सुः
vā́tsuḥ
- - -
Second वात्सीः / वात्¹
vā́tsīḥ / vā́t¹
वास्तम्
vā́stam
वास्त
vā́sta
- - -
First वात्सम्
vā́tsam
वात्स्व
vā́tsva
वात्स्म
vā́tsma
- - -
Subjunctive
Third वत्सत् / वत्सति
vátsat / vátsati
वत्सतः
vátsataḥ
वत्सन्
vátsan
- - -
Second वत्सः / वत्ससि
vátsaḥ / vátsasi
वत्सथः
vátsathaḥ
वत्सथ
vátsatha
- - -
First वत्सानि
vátsāni
वत्साव
vátsāva
वत्साम
vátsāma
- - -
Notes

References